________________
२३४
१४६. द्विगुणाष्टदलाम्भोजे नाभिमण्डलवर्तिनि ।
भ्रमन्ती चिन्तयद्धयानी प्रतिपत्र स्वरावलीम् ।। वही, ३५ / ३ १४७. चतुर्विंशतिपत्राढ्यं हृदिं कञ्जं सकर्णिकम्।
तत्र वर्णानिमान्ध्यायेत्संयमी पञ्चविंशतिम् ।। वही, ३५/४ १४८. अकारादि-हकारान्ता मंत्राः परमशक्तयः ।
स्वमण्डल - गताः ध्येया लोकद्वय फलप्रदाः । तत्त्वानुशासन, १०७ १४९. अथ मन्त्रपदाधीशं सर्वतत्त्वैकनायकम् । आदिमध्यान्तभेदेन स्वरव्यंजनसम्भवम्॥ ऊर्ध्वाधोरेफसंरुद्धं सकलं बिन्दुलाञ्छितम् ।
अनाहतयुतं तत्त्वं मंत्रराजं प्रचक्षते । । ज्ञानार्णव, ३५ / ७-८
जैन एवं बौद्ध योग : एक तुलनात्मक अध्ययन
१५०. वही, ३५/२५
योगशास्त्र, ८/२५ योगशास्त्र, ८ / १८ - २२
योगशास्त्र, ८/२५-२६
१५१. ज्ञानार्णव, ३५ / १०, १६-१९ १५२. ज्ञानार्णव, ३५/२४ १५३. ज्ञानार्णव, ३५/२५,२७ योगशास्त्र, ८/२५-२६ १५४. क्रमात्प्रच्याव्य लक्ष्येभ्यस्ततोऽलक्ष्ये स्थिरं मनः । स्फुरत्यन्तर्ज्योतिरत्यक्षमक्षयम ॥
तोऽस्य
१५५. अरहत्ता-असरीरा - आयरिय-उवज्झाय-मुणिणो । पंचक्खरनिप्पण्णो ओंकारो पंच परमिट्ठो || हृत्पंकजे चतुष्पत्रे ज्योतिषमन्ति प्रदक्षिणम ।
ज्ञानार्णव, ३८ / २८; योगशास्त्र, ८ / २७-२८
अ-स-आ-उ साऽक्षराणिध्येयानि परमेष्ठिनाम् ।। तत्त्वानुशासन, १०२
१५६. तथा हृत्पद्मध्यस्थं शब्दब्रह्मैककारणम् ।
स्वर - व्यंजन - संवीतं वाचकं परमेष्ठिनः ॥
मूर्ध-संस्थित- शीतांशु - कलामृतरस- प्लुतम्।
कुम्भकेन महामन्त्रं प्रणवं परिचिन्तयेत् ॥ | योगशास्त्र, ८/२९-३० १५७. पीतं स्तम्भेऽरुणं वश्ये क्षोभणे विद्रुमप्रभम् ।
कृष्णं विद्वेषणे ध्यायेत् कर्मघाते शशिप्रभम् ।। वही, १५८. अष्टपत्रे सिताम्भोजे कर्णिकायां कृतस्थितिम् । आद्य सप्ताक्षरं मन्त्रं पवित्रं चिन्तयेत्ततः ॥ सिद्धादिक-चतुष्कं च दिक्पत्रेषु यथाक्रमम् ।
१५९. स्फुरद्विमलचन्द्राभे दलाष्टकविभूषिते ।
चूलापाद-चतुष्कं च विदिक्पत्रेषु चिन्तयेत् ॥ वही, ८/३३-३४
Jain Education International
८/३१
कञ्जे तत्कर्णिकासीनं मन्त्रं सप्ताक्षरं स्मरेत् ॥ दिग्दलेषु ततोऽन्येषु विदिक्पत्रेष्वनुक्रमात् ।
सिद्धादिकंचतुष्कं च दृष्टिबोधादिकं तथा । । ज्ञानार्णव, ३५ / ४१-४२
For Private & Personal Use Only
www.jainelibrary.org