________________
योग-साधना का आचार पक्ष
१८१
१६६. अञ्जन खो पनाहं भिक्खवे, रत्तिभोजना भुञ्जमानो अप्पाबाधते च सञ्जानामि......... ।
एथ, तुम्हे पि, भिक्खवे, अञ्जत्रेव रत्तिभोजना भुञ्जथा........... तुम्हे पि रत्तिभोजना भुञ्जमाना अप्पाबधतं च सञ्जानिस्सथ अप्पातङ्कतं च तहुट्ठानं च बलं च फासुविहारं चा
ति। मज्झिमनिकाय, कीटागिरिसुत्तं, ७० १६७. अंगुत्तरनिकाय, ३/१०३ १६८. संयुक्तनिकाय,१९/८, उद्धृत जैन, बौद्ध और गीता के आचार दर्शनों के तुलनात्मक
अध्ययन, भाग-२, ५०-३४७ १६९. खेतं वत्थु हिरज वा गवास्सं दासपोरिसं ।
थियो बन्धु पुथू कामे यो नरो अनुग्च्झिति ।। अबला नं बलीयन्ति मद्दन्ते नं परिस्सया ।
ततो नं दुक्खमन्वेति नावं भिन्नमिवोदकं ॥ सुत्तनिपात, ३९/४-५ १७०. कायगुत्तो वचीगुतो आहारे उदरे यतो ।
सच्चं करोमि निदान सोरच्चं मे पमोचनं ।। सुत्तनिपात,४/३ १७१. अंगुत्तरनिकाय, ३/१२० । १७२. वही, ३/११८ १७३. संयुक्तनिकाय, ३४/५/१/७ १७४. विनयपिटक, पृ०-१०१-१०३ १७५. सुत्तनिपात, ३७/३२-३५ १७६. न वे विकाले विचरेय्य भिक्खु । गामं च पिण्डाय चरेय्य काले ।
अकलाचारिं हि सजन्ति संगा। तस्मा विकाले न चरन्ति बुद्धा ।। वही, २६/११ १७७. यो मुखसञ्जतो भिक्खू मन्तभाणी अनुद्धतो ।
अत्थं घम्मञ्च दीपेति मधुरं तस्स भासितं ।। धम्मपद, ३६३ १७८. अंगुत्तरनिकाय, ३/४९ ।
१७९. सुत्तनिपात, ५४/१०-१२ १८०. पखं पुरक्खत्वा कल्याणपीति । विक्खंभये तानि परिस्यानि ।
अरतिं सहेथ सयनह्नि पन्ते । चतुरो सहय्य परिदेवधम्ये ॥ वही, ५४/१५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org