________________
नेमिदूतम्
[ १७
--
अर्थ : स्वामी ! परिणत बुद्धि वाले क्षत्रिय राजा वृद्धावस्था में, वनों के कन्द-मूलादि को खाने वाले मुनिजनों के प्रधान क्रियाविशेष को धारण करके पत्नी के साथ जिस पर्वत का आश्रय लेते हैं, उस पर्वतीय जंगली पृथ्वी को तुम युवावस्था में तपस्या द्वारा अत्यन्त दुर्बल होकर, पर्वतीय नदी के प्रवाहों का जल पीकर क्यों सेवा ( निवास ) करते हो ?
टिप्पणी क्षीण: - क्षयार्थक 'क्षि' धातु से 'क्त' - प्रत्यय होकर 'क्षियो दीर्घात् ' सूत्र से दीर्घ होकर नत्व, णत्वादि होकर क्षीण शब्द बनता है । परिलघु - परितः लघुः परिलघु । यहाँ 'कुगतिप्रादय: ' सूत्र से समास हुआ है । उपभुज्य उप + भुज् + क्त्वा प्रत्यय ।
काsa प्रीतिस्तव नगवने चारुतद्द्द्वारिकायास्त्यक्त्वोद्यानं युवयदुजनोन्मादि यत्रासुरारिः । निजित्येन्द्रं ससुरमनयत्पारिजातं द्युलोकाद्, दिङ्नागानां पथि परिहरन् स्थूलहस्तावलेपान् ॥ १४ ॥
अन्वयः
( हे नाथ ! ) यत्र, असुरारि, ससुरम्, इन्द्रम्, निर्जित्य, पथि, दिङ्नागानां स्थूलहस्तावलेपान्, परिहरन्, द्युलोकात्, पारिजातम्, अनयत्, युवजनोन्मादि द्वारिकायाः चारु तद् उद्यानम् त्यक्त्वा, अत्र, नगवने, तव, का प्रीतिः ।
-
काऽत्रेति । यत्र असुरारिः द्वारिकायारामे देवकीपुत्रः कृष्णः । ससुरमिन्द्रं निर्जित्य अमरसहितमिन्द्रं पराजित्य विजित्य वा । पथि दिङ्नागानां स्थूलहस्तावलेपान् मार्गेदिग्गजानां विशालशुण्डप्रहारान् परिहरन् परित्यजन् । द्युलोकात् पारिजातमनयत् स्वर्गलोकात् पुष्पविशेषं कल्पवृक्षं प्रापयत् इति । युवजनोन्मादि युवानस्तरुणा ये यदुजनाः तानुन्मादयतीति भावः । द्वारिकायाः चारुः स्वीयनगर्या: मनोहरम् । तद् उद्यानं त्यक्त्वा परित्यज्य । अत्र नगवने अस्मिन् पर्वतकानने, तब का प्रीतिः ? कः आनन्दः येनात्र निवससि अहं न जानामि इति भावः ॥ १४ ॥
शब्दार्थः यत्र - जहाँ, असुरारिः - भगवान कृष्ण, ससुरम् — देवतासहित, इन्द्रम् - सहस्रलोचन को, निर्जित्य - पराजित करके, पथि मार्ग में, दिङ्नागानाम् - दिग्गजों के, स्थूलहस्तावलेपान् - लम्बी-लम्बी सूड़ों के प्रहारों
२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org