________________
१२]
नेमिदूतम्
यं दृष्ट्वैताः पथिकवदनाम्भोजचन्द्रातपाऽऽभाः, सेविष्यन्ते नयनसुभगं खे भवन्तं बलाकाः ॥ ६ ॥
अन्वयः - ( हे नाथ ! ) अस्मादद्रेः मरुत्प्रेरितः, अयं पयोदः, विरहिजनताकर्णमूलम्, प्रौढ़नादैः, भिन्दानः, प्रसरति, यम्, दृष्ट्वा पथिकवदनाम्भोजचन्द्रातपाऽऽभाः, एताः बलाकाः खे, नयनसुभगम्, भवन्तम्, सेविष्यन्ते ।
अस्मादः इति । ( हे नाथ ! ) अस्मादद्रेः एतस्मात् पर्वताद् । मरुत्प्रेरितः वायुचलितः उत्तेजितः इत्यर्थः । अयं पयोदः एषो मेघः । विरहिजनताकर्ण मूलं वियोगिलोकसमूहश्रोत्रविवरम् । प्रौढनादैः प्रवृद्धध्वनिभिः, गम्भीरध्वनि भिरित्यर्थः । भिन्दानो प्रसरति विदारयन् प्रवर्त्तते । यं मेघम् दृष्ट्वा वीक्ष्य अवलोक्येत्यर्थः । पथिकवदनाम्भोजचन्द्रतपाभाः पान्यप्रियामुखाब्जेषु चन्द्रातप इव कौमुदीवत् कान्तिः । एताः बलाकाः इमाः बकप्रियाः बलाकादर्शनाद्विरहिजनमुखाम्भोजानि म्लायन्तीतिभावः, खे आकाशे नयनसुभगं दर्शनप्रियम्, भवन्तं त्वां भवतोऽपि नीलवर्णत्वात् तद्बुद्ध्येति भावः । सेविष्यन्ते समुपचारयिष्यन्तीति ॥ ९ ॥
No
शब्दार्थः - ( हे नाथ ! ) अस्मादद्रे:- - इस पर्वत से, मरुत्प्रेरितः -- वायु से उत्तेजित किया गया, अयं पयोद : - यह मेघ, विरहिजनताकर्णमूलम् - वियो - गियों के कर्णविवर को, प्रौढनादैः - गम्भीरध्वनि से, भिन्दान:- विदीर्ण करता हुआ, प्रसरति - फैल रहा है, यम् — मेघ को, दृष्ट्वा — देखकर, पथिकवदनाम्भोजचन्द्रातपाभाः - पथिकप्रिया के मुख-कमल को म्लान करने वाली चन्द्रज्योत्स्ना की तरह, एताः बलाकाः - ये बगुलियाँ, खे - आकाश में, नयनसुभगम् — देखने में सुन्दर, भवन्तम् - तुम्हारा, सेविष्यन्ते - आश्रयण करेंगी । अर्थः ( हे नाथ ! ) इस पर्वत से वायु द्वारा उत्तेजित किया गया यह मेघ, वियोगियों के कर्णविवर को ( अपनी ) गम्भीर ध्वनि द्वारा विदीर्ण करता हुआ फैल रहा है, जिस ( मेघ ) को देखकर पान्यप्रिया के मुखकमल को म्लान करने वाली चन्द्रज्योत्स्ना की तरह ये बगुलियाँ ( नीलवर्ण मेघ कान्ति के सदृश ) नेत्रों के लिए प्रियकर ( अपनी नगरी जाते समय ) तुम्हारा आश्रय लेंगी ।
वोक्ष्याकाशं
नवजलधरश्याममुद्दामकामाविर्भावेन व्यथितवपुषो योषितो विह्वलायाः ।
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org