________________
नेमिदूतम्
[ १३३ है पुनर्मिलन होने पर मेघ और विद्युत की तरह राजीमती और नेमि का वियोग कभी न हो। तत्सख्योक्ते वचसि सत्यस्ता सतीमेकचित्तां,
सम्बोध्येशः सभवविरतो रम्यधर्मोपदेशः। चक्रे योगाग्निजसहचरी मोक्षसौख्याप्तिहेतोः,
केषां न स्यादभिमतफला प्रार्थना युत्तमेषु ॥ १२४॥ अम्बयः - तत्सख्या, वचसि, उक्ते ( सति ); सदयः, ईशः, ताम्, एकचित्ताम्, सतीम्, रम्यधर्मोपदेशः, सम्बोध्य, योगात्, सभवविरतः, मोक्षसौख्याप्तिहेतोः, निजसहचरीम्, चक्रे, हि, उत्तमेषु, प्रार्थना, केषाम्, अभिमतफला, न, स्यात् ।
तत्सख्येति । तत्सख्या वचसि एवं सख्या राजीमत्या मनोभावे । उक्ते कथिते सति । सदयः ईशः तामेकचित्तां सती सकरुणः नेमिः . एकाग्रचित्तां पतिव्रतां राजीमतीम् । रम्यधर्मोपदेशः सम्बोध्य श्रवणप्रियधर्मप्रतिपादकवाक्यैः प्रतिबोध्य । योगात् सभवविरतः ज्ञानदर्शन-चारित्रादिमोक्षोपायात् संसारोपरतः । मोक्षसोख्याप्तिहेतोः मुक्तिसुखप्राप्तिहेतोः। निजसहचरी चक्रे निजपाणिगृहीतीव या सा तां राजीमती चकार । युत्तमेषु प्रार्थना यत: महत्सु याञ्चा । केषाम् अभिमतफला जनानां प्राप्तकामा [ अभिमतं फलं यस्याः सा अभिमतफलाः ( बहुव्री० )]। न स्यात् न भवेत्, सर्वेषाम् प्रार्थना महत्सु लब्धकामा, भवत्येवेति भावः ॥ १२४ ॥
शम्मार्थः - तत्सख्या-राजीमती के सखी के द्वारा, वचसि-राजीमती के मनोभावों को, उक्ते ( सति )-कह लेने पर, कहने के बाद, सदयःसहृदय, ईशः-नेमिने, ताम्-उस, एकचित्ताम्- एकाग्रचित्त, सतीम्पतिव्रता को, रम्यधर्मोपदेशः-सुन्दर धर्म के उपदेश के द्वारा, सम्बोध्यसम्बोधित कर, योगात्-योग से, सभवविरतः-सांसारिक सुखों से विरत कर; मोक्षसौख्यासिहेतो?-मुक्तिसुख प्राप्ति के लिए, निजसहचरीम्-अपना सहचरी, अपना सङ्गिनी, चक्रे-बनाया, हि-क्योंकि, उत्तमेषु-बड़ों से, प्रार्थना की गई याचना, केषाम्-किनकी, अभिमसफला-सफल, न स्यात्-न हो ? अर्थात् सबों की प्रार्थना सफल होती है।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org