________________
नेमिदूतम्
अभ्यथः
स्वपुरम् शीघ्रम्, गत्वा, अतुलम्, राज्यम्, प्राप्य त्रिलोक्याम्, शुभ्राम्, कीर्तिम्, वितनु, सुहृदाम्, पित्रोः, च, आशाम्, पूरय, च, भूयः; वर्षासु, नवघनस्य, विद्युता, इव, राजमीत्या, सह, ते, क्षणम्, अपि, एवम्, विप्रयोगः, मा भूत् ।
१३२ ]
गत्वा शीघ्रमिति । स्वपुरं शीघ्र हे नाथ ! निजद्वारिकां त्वरितम् । गत्वा लब्धासाद्य वा । अतुलं राज्यं प्राप्य अनुपमं राष्ट्रं लब्ध्वा । त्रिलोक्यां शुभ्रां निर्मलां कीर्ति यश वितनु विस्तारयतु । सुहृदां पित्रोश्च मित्राणां माता-समुद्रविजययोश्च । आशां पूरय मनोरथं सफलय । च भूयो वर्षासु पुनः प्रावृट्सु । नवघनस्य विद्युतेव नूतनमेघस्य चपलया यथा । राजीमत्या सह सार्धम् । ते क्षणमपि तव, नेमेः इति भावः निमेषमात्रमपि । एवं विप्रयोगः एवं वियोग: ( विप्रयोगः वि + + / युज् + घञ् + विभक्तिः ) मा भूत् न भवेत्
॥ १२३ ॥
lo
,
शब्दार्थः स्वपुरम् - अपनी द्वारिका पुरी, शीघ्रम् - शीघ्र, गत्वा--- जाकर, अतुलम् — अनुपम, राज्यम् - राज्य को प्राप्य - प्राप्त करके, त्रिलोक्याम्— तीनों लोक में, शुभ्राम् - स्वच्छ, निर्मल, कीर्तिम् - यश को, वितनुफैलाओ, बढ़ाओ, सुहृदाम् - मित्रजनों की, पित्रो:- माता-पिता के, चऔर, आशाम् — मनोरथ को पूरय — पूरा करो, च- तथा भूयः – पुनः, वर्षासु - वर्षाकालिक, नवघनस्य - नूतन मेघ का, विद्युता - बिजली ( प्रिया ) की, इव - तरह, राजीमत्या - राजीमतीके, सह-साथ, ते तुम्हारा (नेमि का ), क्षणम् - क्षणभर, पलभर, अपि - भी, एवम् - ऐसा विप्रयोगःवियोग, मान, भूत् — हो ।
w
अर्थः ( हे नाथ ! ) अपनी द्वारिका पुरी शीघ्र जाकर अनुपम राज्य
को प्राप्त करके तीनों लोक में ( अपने ) यश को फैलाओ । मित्रजनों और माता-पिता के मनोरथ को पूरा करो; तथा पुनः वर्षाकालिक नूतनमेघ का बिजली की तरह राजीमती के साथ तुम्हारा पल भर भी ऐसा वियोग न हो । टिप्पणी: 'वर्षासु नवघनस्य विद्युता इव' - यहाँ का भाव यह है कि वर्षाकाल में आकाश में उमड़ते मेघों के साथ विद्युत का होना नियत है । दूसरे शब्दों में वर्षाकालिक मेघ के छा जाने पर विद्युत का दिखलाई पड़ना स्वभावसिद्ध है । उसी प्रकार राजीमती का जिसका त्याग नेमि ने कर दिया
Jain Education International
-
-
For Private & Personal Use Only
www.jainelibrary.org