________________
१२८ ]
नेमिदूतम्
को, ईक्षमाणेव-देखती हुई सी, इति-इस प्रकार, वदति स्म-कहती थी, कितव !-हे धूर्त !, त्वम्-तुम, कामपि-किसी स्त्री से, रमयन्-रमण करते हुए, मया-मेरे द्वारा, दृष्ट:--देखे गये हो ।
अर्थ:- इस प्रकार, (तुम ) राजीमती के वचन ( अर्थात्, द्वारिका लौट चलने की प्रार्थना ) को चिरकाल तक सफल करो तथा तत्काल अपने घर जाकर नवीनकेलिक्रीड़ा द्वारा इसको प्रसन्नचित्त करो, जो ( राजीमती) पहले शय्या पर रातको मोहवश स्वप्न में तुमको देखती हुई सी इस प्रकार कहती थी कि--हे धूर्त ! तुम किसी स्त्री से रमण करते हुए मेरे द्वारा देखे गये हो । त्वत्संगादाकुलितहृदयोत्कण्ठया राजपुत्री,
त्वामेषाऽऽवां त्वरयति चिरात् स्नेहपूर्णा प्रयातुम् । प्रायेणताः प्रियजनमनोवृत्तयोऽप्राप्तिभावा.
दिष्टे वस्तुन्युपचितरसाः प्रेमराशीभवन्ति ॥ १२०॥
अन्वयः -- एषा, राजपुत्री, त्वत्संगात्, आकुलितहृदयोत्कण्ठया, चिरात्, स्नेहपूर्णा ( सती ), त्वाम् ( प्रति ), आवाम्, प्रयातुम्, त्वरयति, प्रायेण, एताः, प्रियजनमनोवृत्तयः, अप्राप्तिभावात्, इष्टे, वस्तुनि, उपचितरसाः ( सन्तः ), प्रेमराशीभवन्ति ।
त्वत्संगादिति । एषा राजपुत्री हे नाथ ! राज्ञः उग्रसेनस्य दुहिता इयं राजीमती । त्वत्संगाद् आकुलितहृदयोत्कण्ठया भवतः, 'नेमेः इत्यर्थः, मेलनात् चित्तौत्सुक्यतया । चिरात् स्नेहपूर्णा ( सती ) त्वां भूयांसं कालं यावत् प्रणयाभिभूता सती भवन्तं, नेमिम् प्रति इति भावः । आवां सोविदल्लसख्यो, प्रयातुं त्वरयति गन्तुमुत्सुकयति प्रेरयति वा। प्रायेणेताः प्रियजनमनोवृत्तयः बहुशः प्रणयाभिभूताः इष्टजनचित्तवृत्तयः । अप्राप्तिभावात् संयोगाभावात् । इष्टे वस्तुनि अभीष्टे, ईप्सिते वा पदार्थे, वल्लभे इत्यत्र भावः । उपचितरसाः प्रेमराशीभवन्ति समृद्धाऽभिलाषाः सन्तः प्रणयराशीभविन्त, विरहासहिष्णुतां प्राप्नुवन्ति ।। १२०॥
शब्दार्थः - एषा- यह, राजपुत्री-राजीमती, त्वत्संगात्-तुम्हारे संयोग के निमित्त, आकुलितहृदयोत्कण्ठया-व्याकुलचित्त की उत्कण्ठा से, चिरात्-चिरकाल तक, स्नेहपूर्णा ( सती )-स्नेहाभिभूत होकर, त्वाम् (प्रति )-तुम्हारे प्रति, तुम्हारे पास, आवाम्-हम (मुझे और सोविदल्ल)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org