________________
११८ ]
नैमिदूतम्
वाले हो, (तो), च-फिर, एकचित्ताम्-एकाग्रचित्त, एकमात्र तुम (नेमि ) पर, रक्ताम्-अनुरक्त, आसक्त, विरहशिखिना-वियोगाग्नि. में, दह्यमानाम्-जलती हुई, माम्-~-मुझ, सहचरीम् - राजीमती की, एवम् - इस प्रकार, किम्-क्यों, उपेक्ष्यसे-उपेक्षा कर रहे हो, अवहेलना कर रहे हो, यादवाधीश!-हे यदुश्रेष्ठ !, बाला-(यह) राजीमती, उत्कण्ठाविरचितपदम्-उत्कण्ठा से रचे गये पदों से युक्त, इदम्-यह आगे कहा जाने वाला ( सन्देश ), मन्मुखेन-मेरे मुख के द्वारा, त्वाम्-तुम्हें, तुमसे, आहकहती है ( कि ), तत्स्वीकारात्-राजीमती को अपना कर, स्वीकार कर, मयि-राजीमती के ऊपर, कृपाम्-कृपा, अनुग्रह, कुरु-करें।
अर्थः - ( हे नाथ ! ) यदि तुम धर्मज्ञ हो (तो) फिर एकमात्र तुम पर आसक्त वियोगाग्नि में जलती हुई मुझ राजीमती की इस प्रकार से उपेक्षा क्यों कर रहे हो ? हे यदुश्रेष्ठ ! यह राजीमती उत्कण्ठा से रचे गये पदों से युक्त यह आगे कहा जाने वाला ( सन्देश ) मेरे मुख के द्वारा तुमसे कहती है कि-राजीमती को अपना कर राजीमती पर अनुग्रह करें। दुल्लंध्यत्वं शिखरिणि पयोधौ च गाम्भीर्यमुया,
स्थय तेजः शिखिनि मदने रूपसौन्दर्यलक्ष्मीम् । बुद्धे शान्ति नवर ! 'कलयामीति वन्दं गुणानां,
हन्तकस्थं क्वचिदपि न ते भोरसादृश्यमस्ति ॥१११॥
अन्वयः - ( हे ) नृवर !, शिखरिणि, दुल्लंध्यत्वम्, पयोधौ, गाम्भीर्यम्, उम्,ि स्थैर्यम्, शिखिनि, तेजः, मदने, रूपसौन्दर्यलक्ष्मीम्, बुद्धः, क्षान्तिम्, च, कलयामि, इति, हन्त भीरु, क्वचिदपि, एकस्मिन्, ते, सादृश्यम्, गुणानाम् वृन्दम्, न, अस्ति ।
दुल्लंध्यत्वमिति । नवर ! शिखरिणि दुर्लध्यत्वं हे नरश्रेष्ठ ! गिरी स्थौल्यम् । पयोधौ गाम्भीर्यं समुद्रे धैर्यम् । उया स्थैर्य पृथिव्यां स्थायित्वं स्थिरता वा । शिखिनि तेजः वह्नौ प्रतापः । मदने रूपसौन्दर्यलक्ष्मी कामे रूपलावण्यम् । बुद्धेः शान्ति सुगते क्षमाम् । च कलयामीति तर्कयामीति, उत्प्रेक्षे वा इत्यस्य ग्रहणम् । हन्तेति विषादे । हे भीरु ! क्वचिदपि कुत्रापि । एकस्मिन् ते सादृश्यम् एकत्र तव, नेमे इति भावः, साम्यम् । गुणानां, वृन्दं समूहम् । १. 'कलयागीत' इति पाठान्तरम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org