________________
नेमिदूतम्
[ ११५
द्विजातेः -- ब्राह्मण से, इयम् - यह, त्वाम् - तुम्हारा, नेमि का, रेवताद्रीरैवतक पर्वत पर ( रामगिरि पर ), कुशलिनम् - शुभ को, मंगल को, आकर्ण्य - सुनकर, क्षणम् – कुछ देर तक, उच्छ्वसितहृदया - उत्सुकता से प्रसन्नहृदय वाली, आसीत् - थी, ( क्योंकि ), सुन्दरीणाम् - वनिताओं के ( नारियों के ) लिए, सुहृदुपगतः - मित्र के द्वारा लाया गया, कान्तोदन्तः-प्रिय का वृत्तान्त, संगमात् - मिलन से, किश्चित् — कुछ ही, ऊनः – कम होता है ।
अर्थः हे भद्र ! राजीमती ने तुम्हारी प्रवृत्ति को जानने के लिए जिस वृद्ध ( ब्राह्मण ) को भेजा था, उस ब्राह्मण से यह ( राजीमती ) तुम्हारा ( नेमि का ) रैवतक पर्वत पर मंगल को सुनकर कुछ देर प्रसन्नहृदया थी; ( क्योंकि ) नारियों के लिए मित्र के
प्रिय का वृत्तान्त मिलन से कुछ ही कम होता है ।
इत्थं कृच्छ्रे विधुरवपुषो वासरान् वर्षतुल्यांस्तस्याः सख्या जनकसदने त्वद्वियोगान्नयन्त्याः । अन्तश्चित्ते तव सुखलवो न प्रपेदे प्रवेशं, संकल्पैस्तविशति विधिना वैरिणा रुद्धमार्गः ॥ १०८ ॥
अन्वयः इत्थम्, वैरिणा विधिना, रुद्धमार्गः, कृच्छ्र, विधुरवपुषः, तस्याः, सख्या, जनकसदने, त्वद्वियोगात्, वासरान् वर्षतुल्यान्, नयन्त्याः, तव, सुखलवः, प्रवेशं, न, प्रपेदे तैः संकल्पैः, अन्तश्चित्ते, विशति ।
"
1
-
तक उत्सुकता से द्वारा लाया गया
इत्थमिति । इत्थं वैरिणा विधना रुद्धमार्गः हे सुभग ! अमुना प्रकारेण विपरीतेन विधात्रा अवरुद्धवर्मा, तव प्रिया इति शेषः । कृच्छ्रे विधुरवपुषः कष्टे पीडितदेहायाः । तस्याः सख्या मम सख्या राजीमत्या | जनकसदने त्वद्वियोगात् पितृगहे भवतः नेमे इतिभावः, विरहात् । वासरान् वर्षतुल्यान् दिनानि अहानि वा वर्षमिव, नयन्त्याः यापयन्त्याः सति । तव सुखलवः भवतः क्रीडासौख्यमिच्छन्ती । प्रवेशं न प्रपेदे न प्राप्तवान् । तैः संकल्पैः पूर्वानुभूतैः मनोरथः अन्तश्चित्ते तव अन्तःकरणे विशति प्रविशिति ॥ १०८ ॥
1
―
अर्थः इत्थम् — इस प्रकार, वैरिणा - वेरी, विधिना-देव के द्वारा, रुद्धमार्ग : - रोक दिया गया है मार्ग जिसका ऐसी, कृच्छ्र े - दुःख में, वियोग में, विधुरवपुषः - व्यथित देह वाली, तस्याः - उसकी ( हमारी ), सख्या
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org