________________
११४ ]
नैमिदूतम्
प्राक्-पहिले, रुन्धती--निषेध करती हुई, सपदि--शीघ्र ही, मन्द्रस्निग्धैः-- मधुर एवं कर्णप्रिय, ध्वनिभिः--गर्जनों से, रुदती-रोती हुई, सखीनामन्तश्चित्तेषु---सखियों के हृदय में, अन्तःकरण में, दुःखम्--दुःख, अजनयत्-- उत्पन्न करती थी। ___ अर्थ: -- यह राजीमती, माता के सभी उपदेशों को व्यर्थ मानकर कमल की तरह कोमल हाथों से विरहिणी राजीमती की चोटी को खोलने के लिए उत्कंठित सखियों को पहिले निषेध करती हुई, शीघ्र ही मधुर एवं कर्णप्रिय गर्जनों से रोती हुई सखियों के हृदय में दुःख उत्पन्न करती थी। वृद्धः साध्व्या सुभग ! तव यः प्रेषितोऽभूत्प्रवृत्ति,
ज्ञातुं तस्मात्कुलिनमियं रेवताद्रौ द्विजातेः । त्वामाकोच्छ्वसितहदयासीत्क्षणं सुन्दरीणां;
कान्तोदन्तः सुहृदुपगतः संगमात् किञ्चिदूनः॥१०७॥
अन्वयः - सुभग !, साध्व्या, तव, प्रवृत्तिम्, ज्ञातुम, यः, वद्धः, प्रेषितोऽभूत्, तस्मात्; द्विजातेः, इयम्, त्वाम्, रेवताद्रौ, कुशलिनम्, आकर्ण्य, क्षणम्, उच्छ्वसितहृदया, आसीत्, ( यतः ), सुन्दरीणाम्, सुहृदुपगतः, कान्तोदन्तः, संगमात्, किञ्चित्, ऊनः ।
वृद्ध इति । सुभग ! साध्व्या तव हे भद्र ! सुन्दा, राजीमत्या इति भावः, नेमे: । प्रवृत्ति ज्ञातुं व्यापारं वेदितुम् । य: वृद्धः यो ब्राह्मणः, प्रेषितोऽभूत् प्रेरितोऽभूत् । तस्माद् द्विजाते: तस्मात् विप्रात् । इयं राजीमती । त्वां रेवत द्रो तव रैवतकाद्रौ रामगिरौ वा। कुशलिनमाकर्ण्य मंगलं श्रुत्वा । क्षणमुच्छ्वसितहृदया किञ्चित्कालं विकसितमना [ उच्छव सितं हृदयं यस्याः सा उच्छ्वसितहृदया ( बहुब्री० ) ], सा राजीमती इति भावः । आसीत् अभवत् । सुन्दरीणां सुहृदुपगतः यतः कामिनीनां मित्रनीतः [ सुहृद् उपगतः-सुहृदुपगतः ( तृ० तत्० )] । कान्तोदन्तः संगमात् वल्लभवतान्तः [ कान्तस्य उदन्तःकान्तोदन्तः (१० तत्० )] प्रियमिलनात् । किञ्चिदून: ईषन्न्यूनः, भवति इति शेषः ।। १०७ ॥
शब्दार्थः - सुभग ! -हे सज्जन !, साध्व्या-राजीमती ने, तवतुम्हारा, नेमिका, प्रवृत्तिम्-प्रवृत्ति को, ज्ञातुम् -जानने के लिए, यः वृद्धः-जिस वृद्ध ( ब्राह्मण ) को, प्रेषितोऽभूत्-भेजा था, तस्मात्-उस,
..Jain Education International
For Private & Personal Use Only
www.jainelibrary.org