SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ नेमिदूतम् अन्वयः अथ, मनसिजशरैः, अन्तभिन्ना ( सती ), मीलिताक्षी, अतिदीना, इयम्, मुहूर्तम्, संज्ञाम्, लब्ध्वा दृशां अवीक्षमाणा, नवकिशलयस्रस्तरे, शय्योत्संगे, सान े, अह्नि, न, प्रबुद्धा, न, सुप्ता, स्थलकमलिनी, इव, भद्रम्, लेभे । १०६ ] - अन्तभिन्नेति । अथ मनसिजशरैः अन्तभिन्ना हे राजन् ! अनन्तरं मदनबाणैः चेतसि - विदारिता सती । मीलिताक्षी-मीलिते अक्षिणी यया सा मीलिताक्षीति | आर्तिदीना त्वत् विरहपीडिता, इयं राजीमती । मुहूर्तं सज्ञां लब्ध्वा क्षणं चेतनां प्राप्य । दृशा अवीक्षमाणा भवन्तं नेमिम् इति भावः अपश्यन्ती । नवकिशलयस्रस्तरे शय्योत्संगे नूतनकुड्मलसंस्तरे तल्पोपरि । साऽह्नि जलधराऽऽच्छन्ने दिवसे । न प्रबुद्धा न सुप्ता न विकसिता न च मुकुलिता । स्थलकमलिनी इव भूमिपद्मिनी यथा । भद्रं लेभे शान्तिं प्राप्नोति ।। ९९ ।। शब्दार्थः - अथ- - इसके बाद, मनसिजशरैः - काम बाण से, अन्तभिन्ना - विदीर्णहृदया, मीलिताक्षी - अधखुले नेत्रों वाली, आत्तिदीना - तुम्हारे वियोग में पीडिता, इयम् - राजीमती, मुहूर्तम् - क्षण भर, संज्ञाम्-चेतना को, लब्ध्वा - प्राप्त करके, दृशा अवीक्षमाणा - आपको नहीं देखती हुई, नवकिशलयस्रस्तरे -- नवीन कलियों की तरह, शय्योत्संगे-- शय्या पर, साम्र े - मेघाच्छन्न, अह्नि - - दिन में, न--न तो, प्रबुद्धा - विकसित, न--न तो, सुप्ता - मुकुलित, स्थलकमलिनी -- स्थलकमलिनी की, इव- तरह, भद्रम् -- शान्ति, चैन, लेभे - पाती है । - अर्थः इसके बाद, काम बाण से व्यथित अधखुले नेत्रों वाली तुम्हारे विरह से पीडिता यह राजीमती, क्षणभर चेतना को प्राप्त करके आपको नहीं देखती हुई, नवीन कलियों की तरह शय्या पर मेघाच्छन्न दिन में न तो विकसित और न तो मुकुलित स्थलकमलिनी की तरह शान्ति पाती है । वृतान्तेऽस्मिन् तदनु कथिते मातुरस्यास्तयैत द्वृत्तं ज्ञातुं निशि सह मया प्रेषितः सौविदल्लः । सख्या पश्यन्नयमपि दशां तां तदोचे च जातं, - अन्वयः 1 प्रत्यक्षन्ते निखिलमचिराद् भ्रातरुक्तं मया यत् ॥ १०० ॥ अस्याः, मातुः, अस्मिन् वृतान्ते कथिते ( सति ), तदनु, एतद्वृत्तम्, ज्ञातुम्, निशि, तया, मया, संख्य, सह, सोविदल्लः, प्रेषितः, अयम् अपि ताम् दशाम् पश्यन् च तदा ऊचे, (हे ) भ्रातः मया 2 Jain Education International OVER For Private & Personal Use Only www.jainelibrary.org
SR No.002117
Book TitleNemidutam
Original Sutra AuthorN/A
AuthorVikram Kavi
PublisherParshwanath Shodhpith Varanasi
Publication Year1994
Total Pages190
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & History
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy