________________
नेमिदूतम्
अन्ययः
--
,
- यस्याम्, कामिनीनाम्, नैशः मार्गः, सवितुः, उदये, शिशिरे, शीतोत्कम्पात् गतिविगलितैः, केशपाशात्, वालकैः, पीनस्तनपरिसरात्, भ्रष्टैः, रोध्रमाल्यैः, एणांकाश्मावनिषु, कुंकुमार्यैः, पदाङ्कः, च, सूच्यते ।
८६ ]
एणांकाश्मेति । यस्यां कामिनीनां यस्यां द्वारिकायां अभिसारिकाणाम् । नैशः मार्गः निशासम्बन्धि अध्वा । सवितुः उदये दिनकरस्य उदिते सति । शिशिरे शीतोत्कम्पात् शरद्काले शीतेन - उत्प्राबल्येन यः कम्पः तस्मात्, गतिविगलितैः - गत्युत्कम्पात् गमनसञ्चलनात् ध्वस्तैः । केशपाशात् वालकैः चूर्णकुन्तलात् अलकात् वा पुष्पैः । पीनस्तनपरिसरात् भ्रष्टैः स्थूलकुचप्रदेशात् छिन्नैः, रोधमाल्यैः रोघ्रपुष्पहारैः । एणांकाश्मावनिषु चन्द्रकान्तगृहकुट्टिमेषु, चन्द्रकान्तमणिनिबद्धभूमिषु इत्यर्थः । कुंकुमात्रैः पदाङ्कः घुसृणलिप्तैः चरणचिनः च सूच्यते अपि ज्ञाप्यते, अवगम्यते वा ॥ ८० ॥
"
शब्दार्थः यस्याम् — जिस द्वारिका में, कामिनीनाम् - अभिसारिकाओं का, नैशः - रात्रि का, मार्ग:- रास्ता, सवितुः उदये—सूर्य के निकलने पर, शिशिरे - शरद् काल में, शीतोत्कम्पात् गतिविगलितैः:- ठण्ड से उत्पन्न कम्पनयुक्त गति के कारण गिरे हुए, केशपाशात् — केशपाश से, वालकैः - फूलों से, पीनस्तन परिसरात भ्रष्टैः - स्थूलकुचप्रदेश पर से टूटे हुए, रोधमात्यः - रोधपुष्प की हारों से, एणांकाश्मावनिषु - चन्द्रकान्तमणिमय फर्श पर, कुंकुमाद्वै:महावर के आर्द्र लेप से युक्त, पदाङ्कः - चरणों के चिह्नों से, च-- भी, सूच्यते - सूचित होता है ।
अर्थ: जिस द्वारिका में अभिसारिकाओं का ( प्रिय मिलन हेतु जाने का ) रात्रि का रास्ता सूर्य के निकलने पर शरद्काल में ठण्ड से उत्पन्न कम्पनयुक्त गति के कारण केशपाश से गिरे हुए फूलों से, स्थूलकुच प्रदेश पर से टुटे हुए रोध- पुष्प की हारों से, चन्द्रकान्तमणिमय फर्श पर महावर के आर्द्रलेप से युक्त चरण के चिह्नों से भी सूचित होता है ।
-
बाणस्याजौ हरविजयिनो वासुदेवस्य यस्यां, प्राप्यासत्ति चरति गतभीः पुष्पचापो निरस्त्रः । कृतयुवमनोमोहनाप्तप्रकर्षे
यस्मार्द्धला
स्तस्यारम्भश्चतुरवनिताविभ्रमैरेव
सिद्धः ॥ ८१ ॥
अन्वयः यस्याम्, वासुदेवस्य, आसत्तिम्, प्राप्य, पुष्पचापः, निरस्त्रः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org