________________
नेमिदूतम्
शब्दार्थः
ते - तुम्हारे, प्रवेशाय - प्रवेश के लिए, तस्याः पुर्या:- उस ( द्वारिका ) पुरी से, हर्षादविकृतमहा :- हर्ष के कारण विकार रहित महाप्रतापी, शौरिमुख्या : - केशव प्रमुख, प्रवरयदवः - -श्रेष्ठ यादव, सम्मुखाः( तुम्हारे ) सामने, निर्यास्यन्ति - आएँगे, या - - जो द्वारिका, अस्मिन्कालेवर्षा के समय में, भवनशिखरैः - भवन शिखरों द्वारा प्रक्षरद्वारि - जल को छोड़ने वाले, बरसाने वाले, अभ्रवृन्दम् - मेघ समूह को, कामिनी - सुन्दरी स्त्री, मुक्ताजालग्रथितम् - मोती की लड़ियों से गूँथे गये, अलकम् - केश - कलाप की, इव - तरह, धत्ते - धारण करती है ।
७४ ]
-
अर्थ: द्वारिका में तुम्हारे प्रवेश के लिए उस ( द्वारिका ) पुरी से हर्ष के कारण विकाररहित महाप्रतापी कृष्णप्रमुख श्रेष्ठ यादव ( तुम्हारे ) सम्मुख आयेंगे, जो द्वारिका नगरी इस वर्षाकाल में, भवनशिखरों से, जल बरसाने वाले मेघ-समूह को उसी तरह धारण करता है, जैसे कोई सुन्दरी स्त्री मोती की लड़ियों से गूंथे गये केश-कलाप को धारण करती है । शश्वत्सान्द्रस्वतनुमहसं प्रोल्लसद्रत्नदीपा,
मानप्रांशुं शिखरनिवहैन्यममार्ग स्पृशन्तः । गौरज्योत्स्नाविमलयशसं शुभ्रभासः सुधाभिः,
प्रासादास्त्वां तुलयितुमलं यत्र तैस्तैविशेषैः ॥६८॥
अन्वयः - यत्र, प्रोल्लसद्रत्नदीपाः, शश्वत्सान्द्रस्वतनुमहसम् मानप्रांशुम्, शिखरनिवहैः, व्योममार्गम्, स्पृशन्तः, गौरज्योत्स्नाविमलयशसम्, सुधाभिः, शुभ्रभासः, प्रासादाः तैः तैः, विशेषैः, त्वाम्, तुलयितुम्, अलम् ।
शश्वत्सान्द्रस्वतनुमहसमिति । यत्र प्रोल्लसद्रत्नदीपा शश्वत्सान्द्रस्वतनुमहसं हे नाथ ! यस्यां द्वारिकायां प्रभाभिर्भास्वन्मणिप्रदीपाः निरन्तर स्निग्धनिजशरीरतेजम् । मानप्रांशुं शिखरनिवहैः व्योममार्ग उच्चस्तरमत्युन्नतं वा भवनाग्रसमूहैः सधैः वा आकशपथम्, स्पृशन्तः आश्लिष्यन्तः वा । गौरज्योत्स्ना विमलयशसं सुधाभिः शुभ्रभासः शुभ्रकौमुदीवन्निर्मलयशसं लेपैर्खेत्कान्तयः । प्रासादा: - गृहाणि मन्दिराणि वा, तैस्तैर्विशेषैः पूर्वोक्तप्रकारैः धर्मः । त्वाम् भवन्तं नेमिम् इत्यर्थः तुलयितुमलम् समानताङ्कर्तुं पर्याप्ताः ।। ६८ ।।
शब्दार्थः - यत्र - जिस द्वारिका में, प्रोल्लसद्रत्नदीपाः - चमकते हुए रत्नदीपों से, शश्वत्सान्द्रस्वतनु महसम् - निरन्तर स्निग्ध अपने शरीर तेज से,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org