________________
नेमिदूतम्
[ ६३
अर्थ: सम्प्रति गन्धमादन पर्वत के वामभाग में घने जम्बूवृक्ष समूहों के पके फलों से श्यामवर्णवाले चमकते हुए स्फटिकमणिमय अत्युच्च शिखरशृङ्ग पर स्थित ( बैठे हुए आप ) शिवजी के श्वेत बैल के द्वारा उखाड़े गये कीचड़ के समान कान्ति धारण करेंगे ।
―
श्रुत्वा यतं द्रुतमुपगतास्तत्र वेदानिकायास्त्वां याचन्ते प्रथितयशसं येऽथिनो दौस्थ्यदीनाः । तान्कुर्वीथाः समभिलषितार्थप्रदानैः कृतार्थानापन्नातिप्रशमन फलाः सम्पदो ह्युत्तमानाम् ॥५७॥
अम्वयः-तत्र, यांतम्, श्रुत्वा, वेदानिकायाः, द्रुतमुपगताः, दौस्थ्यदीनाः, ये, अर्थिनः प्रथितयशसम् त्वाम्, याचन्ते तान् समभिलषितार्थप्रदानः, कृतार्थान् कुर्वीथाः, हि उत्तमानाम्, सम्पदः, आपन्नातिप्रशमनफलाः ।
,
श्रुत्वा यांतमिति । तंत्र यांतं श्रुत्वा हे नाथ ! तस्मिन् गन्धमादने द्वारिकां प्रतिगच्छन्तमधिगम्य इत्यर्थः । वेदानिकायाः द्रुतमुपगता: पुर्याः शीघ्र प्राप्ता । दोस्थ्यदीनाः ये अर्थिनः प्रथितयशसं त्वां याचन्ते दारिद्र्यदीना: हीनाः वा ये याचक समूहाः विख्यातकीर्ति भवन्तं ( नेमि ) प्रार्थयन्ते । तान् समभिलषितार्थप्रदानैः त्वं याचकसमूहान् इच्छितार्थदानैः । कृतार्थान् कुर्वीथाः कृतकृत्यान् कुरुष्व । हि उत्तमानां सम्पदः यतः महतां समृद्धयः । आपन्नातिप्रशमन फलाः पीडितपीडानिवारण हेतुका: [ आपन्नानाम् आर्ति: आपन्नातिः ( ष० तत्० ) तस्याः प्रशमनम् -- आपन्नातिप्रशमनम् ( ष० तत्० ) तदेव फलं यासां ता आपन्नातिप्रशमनफला ( बहुब्री० ) ] भवन्ति ।। ५७ ॥
शब्दार्थः तत्र - उस ( गन्धमादन ) पर, यांतम् - ( द्वारिका को ) जाते हुए, श्रुत्वा सुनकर, वेदानिकाया: - नगर से, द्रुतमुपगता: - शीघ्रता से समीप आकर दौस्थ्य दीनाः - दरिद्रता के कारण हीन, येऽर्थिनः – जो याचक समूह, प्रथितयशसं त्वाम् - विख्यात यश वाले तुमसे, याचन्ते - याचना करेंगे, तान् — उन ( याचकों ) को, समभिलषितार्थप्रदानैः - मनोवाञ्छित फल प्रदान कर, कृतार्थान् -- कृतकृत्य, कुर्वीथा::- कर देना, हि- क्योंकि, उत्तमानाम् - बड़ों की, सम्पदः -- सम्पत्तियाँ, आपन्नातिप्रशमनफला: - आपत्ति से पीड़ित जनों की पीड़ा दूर करने वाली ( भवन्ति — होती हैं ) ।
―
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org