SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ Arbat Parsva and Dharanendra Nexus Also remarkable is the verse relating to Pārsva (with Supārsva) from his PārsvaSupārśva-stuti:44 58 पार्श्वसुपार्श्वाभिख्यौफणमणिघृणिगणविभासिताकाशो स्तोष्ये ऋभुक्षिमुख्यस्तुपदपद्मौ जिनौ भक्तया ॥ १॥ Among Somasundara Suri's worthy disciples, the foremost was Munisundara Sūri: from among his many hymnic compositions, a few are addressed to, or include, Jina Pārsva; the notable stanzas from his Caturviṁśati-stava and from his hymns addressed to the Pārsvanātha of Nāgahṛda (Nāgadā) and of Phalavarddhi (Phalodi) - the three hymns figuring in his Jinastotraratnakosa — are cited below:45 वितरतु भवतं श्रीपार्श्वनाथः स मुक्तिं फणिपतिफणमाश्लिष्टपादारविन्दः । कमठहठविमुक्ताऽवारवारिप्रवाहै रपि सपदि यदीयो दिद्युते ध्यानवह्निः ॥ २४॥ श्री चतुर्विंशतिस्तव Jain Education International जय श्रीमन्नागहदपुरवरालङ्कृतिमणे ! जिनेन्द्र ! श्रीपार्श्व ! त्रिभुवननुतानन्तमहिमन् ! । तव स्तोत्रं कुर्वे फणिफणमणीद्योतितपद ! प्रभो ! पद्मावत्यर्चित ! शिवफलं प्राप्तुममलम् ॥ १ ॥ श्री नागहृदपार्श्वनाथ स्तुति धत्ते कल्पलताः स्वमूर्तिशिरसि प्रोद्यन्मणीपल्लवाः सप्ताहीन्द्रफणाच्छलात्रिजगतीभीती: क्षिपन् सप्तधा । सप्तद्वीपसमियुदङ्गिनिकराभीष्टार्थदानाय यः संसाराम्बुधिसेतवेऽस्तु विभवे पार्श्वाय तस्मै नमः ॥ २२ ॥ श्री फलवर्धीपार्श्वनाथस्तुति — One other learned disciple of Somasundara Sūri, namely Bhuvanasundara Sūri, had produced notable hymns his firāpalli - Pārśvanātha-stavana (c. 2nd quarter of the 15th century) has a fine verse relevant in the present context. 46 सदा पुन्नग श्रीः प्रभवति विभो ! दुर्भगतमा लभन्ते सौभाग्यं प्रसरति हिमाली जनततौ । For Private & Personal Use Only www.jainelibrary.org
SR No.002108
Book TitleArhat Parshva and Dharnendra Nexus
Original Sutra AuthorN/A
AuthorM A Dhaky
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages204
LanguageEnglish, Hindi
ClassificationBook_English, Articles, History, Art, E000, & E001
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy