SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ Arhat Pārsva with Dharanendra in Hymnic Literature 57 तबांहोमठाः कामठा वारिवाहा न निर्वापयामासुरापूर्णबाहाः । स्वचेतोऽभ्रकागारगं ध्यानदीपं भजन्तं चिदानन्दसौख्यं समीपम् ॥ २७ ॥ यदूर्ध्वं फणाः सप्त नागाधिराजः स्फुरद्रत्नचूडा बभुर्भक्तिभाजः । विजित्येवतानारकान् दुर्गमारीन् सदीपा ध्वजा उच्छ्रिता दुर्गमारीन् ॥ २७॥ विद्योर्येन्महो यच्च वा चण्डभानोर्मणीनां तु यच्चाविरासीत् कृशानोः । यन्महो ज्योतिषां विश्वभर्तः ! स सर्वोऽपि ते ज्ञानतेजोविवर्तः ॥ २९॥ - श्री जीरापल्ली-पार्श्वनाथ-स्तवनम् The contemporary pontiff Devasundara Suri of Tapā-gaccha (latter half of the 14th century A.D.) had composed a beautiful hymn addressed to the StambhanaPārsvanātha. The initial invocative verse from this hymn may be cited in the present context:41 स्फुरत्केवलज्ञानचारुप्रकाशं फणामण्डपाडम्बरोद्योतिताशम् । महाकर्मपतौद्यनाशे दिनेशं स्तुवे स्तम्भनाधीशपार्श्व जिनेशम् ॥ १॥ A composition in Prākrta by an unknown author of this period, refers to the same miraculous phenomenon in the description of Pārśva in his Caturviṁsati-Jina-stuti: 42 अससेणनरेसमहागुणवं, सेवियदेवियवामभिहा । तस पुत्तु सुहावउ सफणातुफणा, फणिधारणु तारणु पासजिणो ॥ २४ ॥ We are now in the early 15th century. From the compositions of Devasundara Sūri's most famous disciple, one of the greatest ācārya's of Tapa-gaccha, namely Somasundara Sūri, the following citation from his Navakhandā Pārsvanātha of Ghoghā on the east coast of Saurāṣtra, which vividly portray Dharanendra and Pārsva, is relevant in the present context:45 स्फूर्जनागफणामणीगणसुद्भूतप्रभूतप्रभाभारोद्भासितभूमिण्डलमहं मन्दोऽपि मोहोदयात् । स्वामिंस्त्वां नवखण्डपिण्डिततनुं श्रीपार्श्व ! विश्वेश्वरं, घोघासन्नगरप्रधानवसुधालङ्कारभूतं स्तुवे ॥ १॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002108
Book TitleArhat Parshva and Dharnendra Nexus
Original Sutra AuthorN/A
AuthorM A Dhaky
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages204
LanguageEnglish, Hindi
ClassificationBook_English, Articles, History, Art, E000, & E001
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy