________________
સ્વામી સમંતભદ્રનો સમય
૫૭.
परिशिष्ट 'ब'
ततोतिता तु तेतीतस्तोतृतोतीतितोतृतः । ततोऽतातिततोतोते ततता ते ततोततः ॥१३॥ येयायायाययेयाय नानानूनाननानन । ममाममाममामामिताततीतिततीतितः ॥१४॥ नन्द्यनन्तद्दर्यनन्तेन नन्तेनस्तेऽभिनन्दन । नन्दनद्धिरनम्रो न नम्रो नष्टोऽभिनन्द्य न ॥२२॥ नन्दनश्रीर्जिन त्वा न नत्वा नर्द्धया स्वनन्दि न । नन्दिनस्ते विनन्ता न नन्तानऽन्तोभिनन्दन ॥२३॥ नन्दनं त्वाप्यनष्टो न नष्टोऽनत्वाभिनन्दन । नन्दनस्वर नत्वेन नत्वेनः स्यन्न नन्दनः ॥२४॥ नेतानतनुते नेनोनितान्तं नाततो नुतात् । नेता न तनुते नेनो नितान्तं ना ततो नुतात् ॥५२॥ नयमानक्षमामान न मामार्यातिनाशन । नशनादस्य नो ये येन न नये नोरोरिमाय न ॥५३॥ नुन्नानृतोन्नतानन्त नूतानीतिनुताननः । नतोनूनोनितान्तं ते नेतातान्ते निनौति ना ॥५५॥ स्वसमान समानन्द्या भासमान स मानघ । ध्वंसमानसमानस्तत्रासमानसमानतम् ॥७९॥ पारावाररवारापारा क्षमाक्ष क्षमाक्षरा । वामानाममनामावारक्ष मर्द्धर्द्धमक्षर ॥८४॥ वीरावारर वारावी वरोरुरुरोरव । वीरावाररवारावी वारिवारिरि वारि वा ॥८५॥ नमेमान नमामेनमानमाननमानमा - मनामोनु नु मोनामनमनोम मनो मन ॥१३॥
नि. ० मा १-८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org