________________
૨૬ ૨
નિર્ચન્થ ઐતિહાસિક લેખ-સમુચ્ચય-૧
श्रीमान् सहस्त्रसहकारवनेन लक्षा-रामेण नेमिपदपंकज-पावितेन । तीर्थात्मकः शुचिरयां क्षितिभृत्समन्तात् जीयान्निशास्वपि सदोषधिदीपदीप्तः।।१५।। ज्ञानेन्दु रुग्विदित वैद्यसुरेन्द्र वन्द्य विश्वाभिनंद्य यदुनंदन सम्मदेत । स्तोत्रं पठन्निदमनन्यमनाः सुतीर्थ
यात्राफलं शुभमतिर्लभते स्थितोऽपि ॥१६॥ इति श्रीगिरनारचैत्यपरिपाटीस्तवनम् विहितं श्रीज्ञानचंद्रसूरिभिः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org