SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ જૈત્રસૂરિશિષ્યકૃત “વીતરાગસ્તુતિ ૨૫૫ वीतरागस्तुति (भुजंगप्रयात छन्दः) शान्तं शिवं शिवपदस्य परं निधानं सर्वज्ञमीशममलं जितमोहमानम् । संसारमारवपथाद्भुतनिर्जरागं पश्यन्ति पुण्यरहिता न हि वीतरागम् ॥१॥ अव्यक्तमुक्तिपदपंकजराजहंसं विश्वावतंसममरै विहितप्रशंसम् । कंदर्पभूमिरुहभंजनमत्त [ रागं ? नागं] पश्यन्ति पुण्यरहिता न हि वीतरागम् ॥२॥ दुःकर्मभीत जनताशरणं सुरेन्द्रै निश्शेषदोषरहितं महितं नरेन्द्रैः । तीर्थंकरं भुवि कदापि न भुक्तिभाजं पश्यन्ति पुण्यरहिता न हि वीतरागम् ॥३॥ दान्तं नितान्तमतिकान्तननन्तरूपं योगीश्वरैः किमापि संविदितश्च रूपम् । संसारवारि र]निधिमंथनमन्दरागं पश्यन्ति पुण्यरहिता न हि वीतरागम् ॥४॥ संसारवारिनिधितारणयानपात्रं ज्ञानेकपात्रमतिमात्रमनोन्यगात्रम् । दुर्वारवारघनवातनिशातनागं पश्यन्ति पुण्यरहिता न हि वीतरागम् ॥५॥ कल्याणवल्लिनवपल्लवनाम्बुवाहं त्रैलोक्यलोकनयनैकमुधाप्रवाहम् । सिद्धयङ्गनावरविलासनिबद्धरागं पश्यन्ति पुण्यरहिता न हि वीतरागम् ॥६॥ दारिद्रदुःखवनदावदुरन्तनीरं मायामहीस्फुटविदारणसारसीरम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002105
Book TitleNirgrantha Aetihasik Lekh Samucchaya Part 1
Original Sutra AuthorN/A
AuthorM A Dhaky
PublisherKasturbhai Lalbhai Smarak Nidhi Ahmedabad
Publication Year2002
Total Pages378
LanguageGujarati
ClassificationBook_Gujarati & Articles
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy