SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ સંગમસૂરિષ્કૃત સંસ્કૃતભાષાબદ્ધ ‘ચૈત્યપરિપાટીસ્તવ’ Jain Education International इत्येवमन्यदपि यत्तीर्थं भुवनत्रयेऽपि तीर्थकृताम् । तम्बानि च वन्दे श्रीसङ्गमसूरि विनुतानि ॥२२॥ ( मालिनी) (अवनितलगतानां कृत्रिमाऽकृत्रिमाणां वरभुवनगतानां दिव्यवैमानिकानां । इहमनुजकृतानां देवराजार्चितानां जिनवरभवनानां भावतोऽहं नमामि * ) (આ પદ્ય હેમચંદ્રાચાર્યના ‘સકલાર્હતસ્તોત્ર’ના ૩૦મા પદ્ય રૂપે મળે છે.) ( A चैत्यपरिपाटीस्तवनम् ) ( B इतिश्री तीर्थमालास्तवनम् ) (C इतिस्तोत्रम्) ( D इतिसर्वचैत्यस्तवनः समाप्तः ) ★ क्षेपपद्य For Private & Personal Use Only ૨૩૧ www.jainelibrary.org
SR No.002105
Book TitleNirgrantha Aetihasik Lekh Samucchaya Part 1
Original Sutra AuthorN/A
AuthorM A Dhaky
PublisherKasturbhai Lalbhai Smarak Nidhi Ahmedabad
Publication Year2002
Total Pages378
LanguageGujarati
ClassificationBook_Gujarati & Articles
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy