________________
સંગમસૂરિષ્કૃત સંસ્કૃતભાષાબદ્ધ ‘ચૈત્યપરિપાટીસ્તવ’
Jain Education International
इत्येवमन्यदपि यत्तीर्थं भुवनत्रयेऽपि तीर्थकृताम् । तम्बानि च वन्दे श्रीसङ्गमसूरि विनुतानि ॥२२॥
( मालिनी)
(अवनितलगतानां कृत्रिमाऽकृत्रिमाणां वरभुवनगतानां दिव्यवैमानिकानां । इहमनुजकृतानां देवराजार्चितानां जिनवरभवनानां भावतोऽहं नमामि * )
(આ પદ્ય હેમચંદ્રાચાર્યના ‘સકલાર્હતસ્તોત્ર’ના ૩૦મા પદ્ય રૂપે મળે છે.)
( A चैत्यपरिपाटीस्तवनम् )
( B इतिश्री तीर्थमालास्तवनम् )
(C इतिस्तोत्रम्)
( D इतिसर्वचैत्यस्तवनः समाप्तः )
★ क्षेपपद्य
For Private & Personal Use Only
૨૩૧
www.jainelibrary.org