________________
५६ जैन एवं बौद्ध शिक्षा-दर्शन : एक तुलनात्मक अध्ययन ३१. बीजस्य सतो यथांकुरो न च यो बीज: स चैवांकरः।
न च अन्यततो न चैव तदेवमनुच्छेद अशाश्वत-धर्मता।।
- 'ललितविस्तर', उद्धृत- 'विश्वदर्शन की रूपरेखा', पृ०-१५२. ३२. यो मे अयं अत्ता वदो वेदेय्यो तत्र तत्र कल्याणपापकानं कम्मानं विपाकं पटिसंवेदेति
सो खो पन मे अयं अत्ता निच्चो ध्रुवो सस्सतो अविपरिणामधम्मो सस्सतिसमं तथेव
ठस्सती ति। इदं वुच्चति, भिक्खवे दिट्ठिसूकं। ‘मज्झिमनिकाय', भाग-१, २/१/६ ३३. 'मज्झिमनिकाय', १/४/५ ३४. वही, दीघनिकाय' (हिन्दी अनुवाद), पृ०-७३ ३५. य: पश्यात्यात्मानं तस्याहमिति शाश्वत: स्नेहः।
स्नेहात् गुणुषु तृष्यति दोषांस्तिरस्कुरुते।। गुणगी परितृष्यन ममेति तत्साधनमुपादन्ते। तेनात्माभिनिवेशो वित् ताक्तु संसारः।। आत्मनि सति पर संज्ञा स्वपरविभागात् परिग्रहद्वेषौ। अनयोः संप्रतिबन्धात् सर्वे दोषाः प्रजायन्ते।। 'बोधिचर्यावतार पंजिका', पृ०-४१२
'मिलिन्दप्रश्न', २/१/१ ३७. ‘बौद्ध दर्शन', पं० राहुल सांकृत्यायन, पृ०-४ ३८. सासिज्जइ जेण तयं सत्थं तं चाऽविसेसितं णाणं।
आगम एव य सत्थं आगमसत्थं तु सुतणाणं।। 'विशेषावश्यकभाष्य', ५५९. ३९. आप्तवचनादाविर्भूतमर्थसंवेदनमागमः। उपचारादाप्तवचनं च। ‘स्याद्वादमंजरी', ३८. ४०. आप्तोपदेश: शब्दः, 'न्यायसूत्र', १/१/७ ४१. सुय सुत्त गंथ सिद्धत सासणे आण वयण उवदेसे
पण्णवण आगमे या एगट्ठा पज्जवासुत्ते। 'अनुयोगद्वार', ५१. ४२. तत्त्वार्थभाष्य, १/२० । ४३. सर्वश्रुतात् पूर्वं क्रियते इति पूर्वाणि उत्पादपूर्वाऽदीनि चतुर्दशः। 'स्थानांगवृत्ति',१०/
३६.
४४. पुव्वा
पुव्वाणं गयं पत्तं-पुव्व-सरूवं वा पुव्वगयमिदि गुणणाम।
- 'षट्खण्डागम' (धवला टीका) वीरसेनाचार्य, ११४. ४५. आरातीयाचार्यकृताङ्गार्थप्रत्यासन्नरूपमङ्गबाह्यम्। तत्वार्थराजवार्तिक, १/२०. ४६. 'जैन साहित्य का बृहद् इतिहास', प्रस्तावना, भाग-१, पृ०-५२. ४७. 'जैन दर्शन - मनन और मीमांसा', मुनि नथमल, पृ०-८०. ४८. 'जैन आगम साहित्य - मनन और मीमांसा', पृ०-३६. ४९. 'जैन साहित्य का बृहद् इतिहास', भाग-दो, पृ०-१४६. ५०. वही, पृ०-१४६.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org