________________
जैन एवं बौद्ध धर्म-दर्शन तथा उनके साहित्य ५५ १३. उत्पादितास्त्रयो वर्णास्तदा तेनादिवेधसा।
क्षत्रिया वणिजः शूद्राः क्षतत्राणादिभिर्गुणै।। क्षत्रियाः शस्त्रजीवित्वमनुभूय तदाभवन्।
वैश्याश्च कृषिवाणिज्यपाशुपाल्योपजीविता।। 'आदिपुराण', १६/१८३-१८४ १४. 'कल्पसूत्र'- ६/१४९-१६९ १५. जैन आगम साहित्य में भारतीय समाज', पृ० ६-७. १६. 'आगम और त्रिपिटक - एक अनुशीलन', पृ० १६५. १७. बुद्धो ति नेतं मातरा कतं, न पितरा कतं, न भातरा कतं, न भगिनिया कतं, न
मित्तामच्चेहि कतं, न आतिसालोहितेहि कतं, न समणब्रह्मणेहि कतं, न देवताहि कतं। विमोक्खन्तिकमेतं बुद्धानं भगवन्तानं बोधिया मूले सह सब्ब ताणस्स पटिलाभा सच्छिका पञत्ति यदिदं बुद्धो ति-तं बुद्ध। - 'खुद्दकनिकाय', भाग ४ (खण्ड १), 'महानिद्देसपालि'- १/१६/१९२, पृ०
३९९. १८. सव्वे पाणा, सव्वे भूया, सव्वे जीवा, सव्वे सत्ता, न हंतव्वा, न अज्जावेयव्वा, न
परिचित्तव्वा, न परियावेयव्वा, न उद्दवेयव्वा, एस धम्मे सुद्धे।। - 'आचारांगसूत्र' (आत्मारामजी), प्रथम श्रुतस्कन्ध, चतु० अ०, उ०-१, पृ०
३७०. १९. 'आवश्यकसूत्र', सूत्र ३. २०. 'जैन-धर्म में अहिंसा', डॉ० बी०एन० सिन्हा, पृ०-१८६. २१. वही, पृ०-१८६. २२. वही, पृ०-१८७. २३. 'तत्त्वार्थसूत्र', ५/२९. २४. अनेकान्तात्मकार्थकथनं स्याद्वादः। 'न्यायकुमकदचन्द्र', भाग-२, पृ०-६८६ २५. 'अष्टसहस्री', पृ०-२८७ २६. "प्रवचनसार टीका', २/२५. २७. 'तत्त्वार्थराजवार्तिक', पृ० २९४. २८. प्रतीत्यशब्दो ल्यबन्त प्राप्तावपेक्षायां वर्तते। पदि प्रादुर्भावे इति समुत्पादशब्दः
प्रादुर्भावेऽर्थे वर्तते। ततश्च हेतुप्रत्ययसापेक्षो भावानामुत्पादः प्रतीत्यसमुत्पादार्थः।
'बौद्ध दर्शन मीमांसा', पृ०-६०. २९. अस्मिन् सति इदं भवति, अस्योत्पादादयमुत्पद्यते इति इदं प्रत्ययार्थः प्रतीत्यसमुत्पादार्थः।
माध्यमिक वृत्ति, पृ०-९, उद्धृत- वही, पृ० ६०. ३०. स प्रतीत्यसमुत्पादो द्वादशांगस्त्रिकाण्डकः।
पूर्वापरान्तयो₹ मध्येऽष्टौ परिपूरिणः।। 'अभिधम्मकोश', ३/२०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org