SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ ४९. ३२ ५०. सिक्खति। अभिषमोदय चित्तं....पे.... समादहं चित्तं 'विमोचय' चित्तं अस्ससिस्सामी ति सिक्खति', विमोचयं चित्तं अस्ससिस्सामी ति सिक्खति', विमोचयं चित्तं पस्ससिस्सामी' ति सिक्खति चित्ते चित्तानुपस्सी आनंद भिक्खु, तस्मि समये विहरति आतापी सम्पजनो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं । तं किस्सं हेतुं ? नाहं, आनंद मुट्ठसतिस्स असम्पजानस्स आनापानस्ससति समाधि भावनं वदामि । तस्मातिहानंद, चित्ते चित्तानुपस्सी भिक्खु तस्मि समये विहरति आतापी सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सं 'यस्मि समये आनंद भिक्खु' अनिच्चानुपस्सी अस्ससिस्सामी 'ति सिक्खति' पे विरागानुपस्सी-निरोधानुपस्सी पटिनिस्सग्गानुपस्सी अस्ससिसामी 'ति सिक्खति' पटिनिस्सग्गानुपस्सी पस्ससिस्सामी 'ति सिक्खति' धम्मेसु धम्मानुपस्सी आनंद भिक्खु तस्मि समये विहरति आतापी सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सं । सो यं तं होति अभिज्झादोमनस्सानपहानं तं पंजाय दित्त्वा साधुकं अज्नुपेक्खिता होति । तस्मातिहानंद धम्मेसु धम्मानुपस्सी भिक्खु तस्मि समये विहरति आतापी, सम्पजानो सतिमा, विनेय्य लोके अभिज्झा-दोमनस्सं । संयुक्त निकाय, वर्ग ५ वां- महावग्ग, ५४/१०/१० (क) तीणिमानि, भिक्खवे, अकुसलमूलानि । कतमानि तीणि ? लोभ असलमूलं, दोसो अकुसलमूलं, मोहो अकुसलमूलं । सुत्तपिटके, अंगुत्तरनिकाय, ३ /७/९, पृ. १८६ (ख) कतमे धम्मा नीवरणा ? छ नीवरणाकामच्छंद नीवरणं, व्यापादनीवरणं, उद्धच्चकुक्कुच्चनीवरणं, विचिकिच्छानीवरणं, थिनमिद्धनीवरणं, अविजानीवरणं । Jain Education International अभिधम्मपिटके, धम्मसंगिणिपालि, ४/२/४८ (क) विसुद्धि मग्ग, खन्धनिद्देसो, पृ. ३८० (ख) रूपावचरं पन झानंग योग भेदतो पंचविध होति । सेय्यथोदवितक्क - विचारपीति सुख समाधियुत्तं पठमं, ततो अतिक्कन्तवितक्कं दुतियं, ततो अतिक्कन्तविचारं ततियं, ततो विरत्तपीतिकं चतुत्यं अत्यंगतसुखं उपेक्खासमाधियुत्तं पंचमं ति । अरूपावचरं चतुनं आरूप्पानं योगवसेन चतुब्बिधं । वुत्तप्पकारेन हि विभाणचायतनादीहि दुतिय - ततिय- चतुत्थानि । आकासानंचायतनज्झानेन सम्पयुत्तं पठमं, विसुद्धि मग्ग 'खग्गनिसो' पृ. ३८२ ध्यान परंपरा में साधना का स्वरूप For Private & Personal Use Only www.jainelibrary.org
SR No.002078
Book TitleJain Sadhna Paddhati me Dhyana yoga
Original Sutra AuthorN/A
AuthorPriyadarshanshreeji
PublisherRatna Jain Pustakalaya
Publication Year1991
Total Pages650
LanguageHindi
ClassificationBook_Devnagari, Dhyan, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy