SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ ४७. सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सं वेदनासु वेदनानुपस्सीविहरति, आतापी सम्पजानो, सतिमा विनेय्य लोके अभिज्झादोमनस्सं; चित्ते चित्तानुपस्सी विहरति, आतापी सम्पजानो, सतिमा विनेय्य लोके अभिज्झादोमनस्सं; धम्मेसु धम्मानुपस्सी विहरति, आतापी सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सं। __ मज्झिम निकाय (मूल वण्णासक, मज्झिम पण्णासक) ले.भिक्खु ज काश्यप १०/९/१-२पृ.७६ इधानंद, भिक्खं अरूझतो वा रुक्खमूलभतो वा सुंजात्राञतो वा । निसीदति . पल्लुकं आभुजित्वा उजु काय पणिघाय परिमुखं सति उपट्ठपेत्वा । सो सतो व अस्ससति, सतो व पस्ससति .....पे...."पटि निस्संग्गानुपस्सी अस्ससिमामी' ति सिक्खति 'पटिनिसग्गानुपस्सी अस्ससिमामी' ति सिक्खति । एवं भावितो खो, आनन्द आनापानस्सति समाधि एवं वहुली कतो महफ्फलो होति महानिसंसो" 'यस्मि समये, आनन्द भिक्खु दीर्घ वा अस्ससन्तो' दीघं अस्ससामी 'ति पजानामि दीर्घ वा पस्ससन्तो दीघं पस्ससामि' ति पजानातिरस्सं वा अस्सअस्ससन्तो' रस्सं अस्ससामि' ति पजानाति रस्सं वा पस्ससन्तो' रस्सं पस्ससामि ति पजानाति; सव्वकायप्पटिसंवेदी अस्ससिसामि, 'ति सिक्खति' सव्वकायपटिसंवेदि पस्ससिसामि, ति सिक्खति, 'परसम्भयं काय संखारं अस्ससिसामि ति सिक्खति पस्सम्भयं काय संखार पस्ससिसामि ति सिक्खति-कायेकायानुपस्सी आनन्द भिक्खु तस्मि समये विहरति आतापी सम्पजनो सतिमा, विनेय्यलोके अभिज्झादोमनस्सतं किस्सं हेतु ? कार्यजतराहं, आनन्द एत्तं वदामि यदि इ - अस्सासपस्सासं। तस्मातिहानन्द, काये कायानुपस्सी भिक्खु तस्मि समये विहरति आतापी सम्पजानो सतिमा, विनेय्यलोके अभिज्झादोमनस्सं । संयुक्तनिकाय 'महावग्ग' ५४/१०/१० यस्मि समये आनन्द भिक्खु 'पितिप्पहि संवेदि अस्ससिस्सामी' ति सिक्खति 'पीतिप्पटिसंवेदि पस्ससिसामी' ति सिक्खति 'सुखप्पटिसंवेदी अस्ससिस्सामी ति सिक्खति' 'चित्तसंखारप्पटि संवेदि अस्ससिस्सामी' ति सिक्खति 'परसम्भ चित्तसंखारप्पटि संवेदि पस्ससिस्सामि' ति सिक्खति ' परसम्भयं चित्तसंखार पस्ससिसामि ति सिक्खति वेदनासु वेदनानुपस्सी आनंद भिक्खु तस्मि समये विहरति आतापी सम्पजानो-सतिमा विनेय्य लोके अभिज्झादोमनस्सं । तं किस्स हेतु ? वेदनाअंतराह , आनंद एतं वदामि, यदि दं अस्सासपस्सासानं साधुकं मनसिकारं । तस्मातिहानंद वेदनानुपस्सी भिक्खु तस्मि समये विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं । 'यस्मि समये आनंद भिक्खु' चित्तप्पटिसंवेदी अस्ससिसामी, ति सिक्खति। 'चित्तप्पटिसंवेदी पस्ससिस्सामी' ति ४८. जैन साधना पद्धति में ध्यान योग ३१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002078
Book TitleJain Sadhna Paddhati me Dhyana yoga
Original Sutra AuthorN/A
AuthorPriyadarshanshreeji
PublisherRatna Jain Pustakalaya
Publication Year1991
Total Pages650
LanguageHindi
ClassificationBook_Devnagari, Dhyan, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy