SearchBrowseAboutContactDonate
Page Preview
Page 509
Loading...
Download File
Download File
Page Text
________________ १९२ (क) तन्नाभौ हृदये वक्त्रे ललाटे मस्तके स्थितम्। गुरुप्रसादतो बुध्वा चिन्तनीयं कुशेशयम्।। अशुभ वित्यमी वर्णाः स्थिताः पद्मे चतुर्दले। विश्राणयन्ति पंचापि सम्यग्ज्ञानानि चिन्तिताः।। श्रावकाचार संग्रह, भा. १ पृ. ४०९ (ख) योग शास्त्र ८/७७ १९३ (क) योग शास्त्र ९/१-७ प्रवचनसारोद्धार गा. ४४१-४५० (पृ. १०७) (ग) ज्ञानार्णव ३९/१-३ (घ) स्वामिकार्तिकेयानुप्रेक्षा, शुभचंद्र टीका पृ. ३७७ (ङ) श्रावकाचार संग्रह, भा. २ पृ. ४५९ १९४ स्वामिकार्तिकेयानुप्रेक्षा, शुभचंद्र टीका पृ. ३७७ १९५ स्वामिकार्तिकेयानुप्रेक्षा टीका, पृ. ३७७ १९६ (क) अमूर्तस्य चिदानन्द-रूपस्य-परमात्मनः। निरंजनस्य सिद्धस्य, ध्यानं स्याद् रूपवर्जितम्।। योगशास्त्र १०/१ (ख) स्वामिकार्तिकेयानुप्रेक्षा टीका, पृ. ३७८ श्रावकाचार संग्रह, भा. २ पृ. ४५९ १९७ (क) इत्यजस्रं स्मरन् योगी तत्स्वरूपावलम्बनः। तन्मयत्वमवाप्नोति, ग्राह्यग्राहक-वर्जितम्।। योगशास्त्र १०/२ (ख) आकर्षण वशीकारः स्तम्भनं मोहनं दुतिः। निर्विषीकरणं शान्तिर्विद्वेषोच्चाट-निग्रहाः। एवमादीनि कार्याणि दृश्यन्ते ध्यानवर्तिनाम्। ततः समरसीभाव - सफलत्वान्न विभ्रमः।। तत्त्वानुशासन नामक ध्यान शास्त्र गा. २११-२१२ (ग) स्वामिकार्तिकेयानुप्रेक्षा, टीका, पृ. ३७८ १९८ (क) अनन्यशरणीभूय, स तस्मिन् लीयते तथा। ध्यातृ-ध्यानोभयाभावे, ध्येयेवैक्यं यथा व्रजेत्।। सोऽयं समरसी भावः तदेकीकरणं मतम्। आत्मा यदपृथ्क्त्वे न, लीयते परमात्मनि।। योगशास्त्र १०/३-४ तत्त्वानुशासन (रामसेनाचार्य) गा. १३७ . १९९ (क) स्वामिकार्तिकेयानुप्रेक्षा टीका पृ. ३६७ (ग) ४४८ जैन साधना का स्वरूप और उसमें ध्यान का महत्त्व Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002078
Book TitleJain Sadhna Paddhati me Dhyana yoga
Original Sutra AuthorN/A
AuthorPriyadarshanshreeji
PublisherRatna Jain Pustakalaya
Publication Year1991
Total Pages650
LanguageHindi
ClassificationBook_Devnagari, Dhyan, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy