SearchBrowseAboutContactDonate
Page Preview
Page 508
Loading...
Download File
Download File
Page Text
________________ १७९ (क) योगशास्त्र ८/७-११ (ख) ज्ञानार्णव ३८/७-८ स्वामि कार्तिकेयानुप्रेक्षा की टीका, पृ. ३७१ १८० ततः सुधासरः सूत षोडशाब्जदलोदरे। आत्मानं न्यस्त पत्रेषु, विद्यादेवीश्च षोडश।। स्फुरत्स्फटिक गार-क्षरत् क्षीरसितामृतैः। आभिराप्लाव्यमानं स्वं चिरं चित्ते विचिन्तयेत्।। अथास्य मन्त्रराजस्याभिधेयं परमेष्टिनम्। अर्हन्तं मूर्धनि ध्यायेत्, शुद्धस्फटिकनिर्मलम्।। तद्ध्यानावेशतः 'सोऽहं' 'सोऽहम्' इत्यालपन् मुहुः। निःशंकमेकतां विद्याद् आत्मनः परमात्मना।। ततो नीरागमद्वेषम् अमोहं सर्व दर्शिनम्। सुराज़ समवसृतौ, कुर्वाणं धर्मदेशनाम्।। ध्यायन्नात्मानमेवेत्थम् अभिन्नं परमात्मना। योगशास्त्र ८/१२-१७ १८१ योगी पंचपरमेष्टि नमस्कारं विचिन्तयेत्। योगशास्त्र ८/३२ १८२ (क) योगशास्त्र ८/३३-३४,४२ (ख) ८/५७ १८३ योगशास्त्र ८/४१ १८४ श्रावकाचार संग्रह, भा. १ पृ. ४११ श्रावकाचार संग्रह, भा. १ पृ. ४११ १८६ उद्धृत, तत्त्वानुशासन (रामसेनाचार्य) पृ. १०६ १८७ (क) योगशास्त्र ८/६४-५५ एवं स्वोपज्ञभाष्य टीका __(ख) षट् खण्डागम (चउत्थखण्डे वेयणाए) पृ. १-१२ (गा.१-४४) (ग) श्रावकाचार संग्रह, भा. १ पृ. ४१२ उद्धृत, तत्त्वानुशासन (रामसेनाचार्य) पृ. १०६ १८९ योगशास्त्र स्वोज्ञ भाष्य ८/६४-६५ की वृत्ति १९० योगशास्त्र ८/६६-७१ स्थितोऽसि आ उसा मन्त्रश्चतुष्पन्ने कुशेशये। ध्यायमानः प्रयत्नेन कर्मोन्मूलयतेऽखिलम्।। श्रावकाचार संग्रह, भा. १, पृ. ४०९ (गा.३३) १८५ १८८ १९१ . ध्यान के विविध प्रकार ४४७ Jain Education International For Private & Personal Use Only .www.jainelibrary.org
SR No.002078
Book TitleJain Sadhna Paddhati me Dhyana yoga
Original Sutra AuthorN/A
AuthorPriyadarshanshreeji
PublisherRatna Jain Pustakalaya
Publication Year1991
Total Pages650
LanguageHindi
ClassificationBook_Devnagari, Dhyan, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy