SearchBrowseAboutContactDonate
Page Preview
Page 506
Loading...
Download File
Download File
Page Text
________________ (ख) १६४ (क) तत्त्वार्थवार्तिके ९/२८ आर्त्तरौद्रविकल्पेन दुर्व्यानं देहिनां द्विधा। द्विधा प्रशस्तमप्युक्तं धर्मशुक्लविकल्पतः।। प्रशस्तेतर संकल्पवशात्तद्विद्यते द्विधा। इष्टानिष्टफलप्राप्तेर्बीजभूतं शरीरिणाम्।। ज्ञानार्णव गा. १७,२० (ग) तत्प्रशस्तं मतं ध्यानं रौद्राद्यं चाप्रशस्तकम्। ध्यान दीपिका गा. ६७ (गुजराती) (घ) श्रावकाचार संग्रह, भा. ५ पृ. ३५१ (ङ) तत्पुनः धर्मध्यानमाभ्यन्तरं बाह्यं च।। __स्वामिकार्तिकेयानुप्रेक्षा गा. ४८२ की टीका पृ. ३६९ मुख्योपचार भेदेन धर्मध्यानमिह द्विधा। तत्त्वानुशासन (रामसेनाचार्य) ४७ निश्चयाद् व्यवहाराच्च ध्यानं द्विविधमागमे। स्वरूपालम्बनं पूर्वं परालम्बनमुत्तरम्।। तत्त्वानुशासन गा.९६ (छ) उपासकाध्ययन ३९/७११ .. १६५ (क) अभिधान राजेन्द्र कोश, भा. ४ पृ. १६६३ (ख) ध्यातारस्त्रिविधास्तस्मात्तेषां ध्यानान्यपि त्रिधा। तत्त्वानुशासन गा. ४८ तत्त्वानुशासन गा. १०१-१३० पिण्डस्थं च पदस्थं च, रूपस्थं, रूपवर्जितम्। चतुर्धा ध्येयमाम्नातं ध्यानस्यालम्बनं बुधैः।। योगशास्र ७/८ १६८ 'पदस्थं मन्त्रवाक्यस्य पिण्डस्थं स्वात्मचिन्तनम्।' रूपस्थं सर्वचिद्रूपं रूपातीत निरंजनम्।। __ स्वामिकार्तिकेयानुप्रेक्षा पृ. ३७० १६९ (क) शुद्धस्फटिकसंकाशं प्रातिहार्यष्टकान्वितम्। यद् ध्यायतेऽर्हतो रूपं तद ध्यानं पिण्ड संज्ञकम्।। श्रावकाचार संग्रह, भा. २ पृ. ४५७ (ख) श्रावकाचार संग्रह, भा. १ पृ. ४१३ (ग) अधो भागमधोलोकं मध्यांशं मध्यमं जगत्। ...................चिन्तनं यत्स्वदेहस्थं पिण्डस्थं तदपि स्मृतम्। श्रावकाचार संग्रह, भा. २, पृ. ४५७ (गा. १२१-१२३) १७० (क) पार्थिवी स्यादथाग्नेयी, मारुती वारुणी तथा। तत्त्वभूः पंचमी चेति, पिण्डस्थे पंच धारणा।। योगशास्र ७/९ ध्यान के विविध प्रकार ४४५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002078
Book TitleJain Sadhna Paddhati me Dhyana yoga
Original Sutra AuthorN/A
AuthorPriyadarshanshreeji
PublisherRatna Jain Pustakalaya
Publication Year1991
Total Pages650
LanguageHindi
ClassificationBook_Devnagari, Dhyan, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy