SearchBrowseAboutContactDonate
Page Preview
Page 500
Loading...
Download File
Download File
Page Text
________________ १३२. १३४. (ख) तत्त्वार्थ वार्तिक ९/४४ की वृत्ति (ग) सर्वार्थ सिद्धि ९/४४ की वृत्ति (घ) योग शास्त्र ११/८ यस्य पुनः केवलिनः कर्म भवत्यायुषोऽतिरिक्ततरम्। स समुद्घातं भगवानथ गच्छति तत् समीकर्तुम्।। प्रशमरतिप्रकरणम् गा. २७३ १३३. (क) कइ समए णं भंते। आउज्जीकरणे पण्णत्ते, तं जहा - गोयमा असंखेज्जसमइए अंतोमुहुत्तिए पण्णत्ते। ओववाइयसुत्तं (सुत्तागमे) पृ. ३६ (ख) कइ समएणं भंते। आउज्जीकरणे पण्णत्ते, तं जहा - गोयमा असंखेज्जसमइए अंतोमुहुत्तिए आउज्जीकरणे पण्णत्ते। पण्णवणासुयं (सुत्तागमे) ३६/७११ (ग) सचित्र अर्धमागधी कोष (सं. शतावधानी रलचंद्र मुनि) भा. २ पृ.११ सचित्र अर्धमागधी कोष मा. २ पृ. ११ १३५. सचित्र अर्धमागधी कोष मा. २ पृ. १०-११ १३६. (क) आवजणमुवओगो वावारो वा तदत्थमाईए। तं च गन्तुमनाः प्रारिप्सुः पूर्वमावर्जीकरणमभ्येति विदधाति...। उच्यते - तदर्थ समुद्घातकरणार्थमादौ केवलिन ठपयोगो 'मयाऽधुनेदं कर्तव्यम्' इत्येवं रूपः, उदयावलिकायां कर्मप्रेक्षरूपो व्यापारो वाऽऽवर्जनमुच्यते। तथा भूतस्य करणमावर्जीकरणम्। विशेषावश्यक भाष्य गा. ३०५१ एवं हेमचंद्र टीका पृ. २४३ (ख) १. आवर्जनमावर्जः आत्मानं प्रतिमोक्षस्याभिमुखीकरणम् , आत्मनो मोक्षं प्रत्युपयोजनमित्यर्थः। २. आवय॑तेऽभिमुखीक्रियते मोक्षोऽनेनेति, आवर्जः शुभमनोवाक्काय व्यापारविशेषः। ३. अपरे - आवर्जितो नाम अभिमुखीकृतः तथाभव्यत्वेनावर्जितस्य मोक्षगमनं प्रत्यभिमुखीकृतस्य करणं - क्रिया शुभयोग व्यापारणमावर्जितकरणम्। ४. आयोजिकाकरणम् - आमर्यादया केवलिदृष्ट्या योजनं शुभानां योगानां व्यापारणमिति। ५. आउस्सियकरणं सर्वकेवलिनामावश्यककरणम्।'...हारिभद्रीय वृत्तौ 'आवर्जीकरण' वेद्यायुषः समरचनप्रयत्नकरणम्। __ प्रज्ञापनासूत्रे समुद्घातपदे मलयगिरि वृत्तौ उद्धृत, विशेषावश्यक भाष्य (हेमचन्द्रसूरि टीका) मा. २ पृ. २४३ ध्यान के विविध प्रकार ४३९ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002078
Book TitleJain Sadhna Paddhati me Dhyana yoga
Original Sutra AuthorN/A
AuthorPriyadarshanshreeji
PublisherRatna Jain Pustakalaya
Publication Year1991
Total Pages650
LanguageHindi
ClassificationBook_Devnagari, Dhyan, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy