SearchBrowseAboutContactDonate
Page Preview
Page 491
Loading...
Download File
Download File
Page Text
________________ ६३. ६४. (क) ६५. ६६. (क) ६७. ६८. (ख) ७०. ४३० ममकारा हंकारावेषां मूलं पदद्वयं भवति । रागद्वेषावित्यपि तस्यैवान्यस्तु पर्यायः ।। माया लोभ कषाय श्चेत्येतद् राग संज्ञितं द्वन्द्वम् । क्रोधो मानश्च पुनद्वेष इति समासनिर्दिष्टः ।। ७१. (क) सर्व संसारमूलानां वैराणां कारणं परम् । अनिष्टे वस्तुनि प्रीतेरभावो द्वेष इष्यते ।। (ख) ईर्ष्या रोषो दोषो द्वेषः परिवादमत्सरासूयाः । वैरप्रचण्डनाद्या नैके द्वेषस्य पर्यायाः ।। ६९. (क) प्रकृति स्वभावः इत्यनर्थान्तरम्। इष्ट वस्तुनि या प्रीतिः स रागो रागवर्जितैः। कथितः सर्वमोहस्य मूलं मूलमिवायतम् ।। सिद्धान्तसारसंग्रह ३ / १०२ इच्छा मूर्च्छा कामः स्नेहो गार्घ्यं ममत्वमभिनन्दः । अभिलाष इत्यनेकानि रागपर्यायवचनानि ।। प्रशमरतिप्रकरणम् गा. १८ ध्यानशतक (हिन्दी (ख) भुवनभानुसूरिश्वरजी) पृ. १६४ टीका (ख) पयडी सील सहावो..... । प्रशमरतिप्रकरणम् गा. ३१-३२ एवं क्रोधो मानो माया लोभश्च दुःखहेतुत्वात् । सत्त्वानां भवसंसार दुर्ग मार्गप्रणेतारः ।। दुविहाविवागओ पुण हेउविवागाओ रसविवागाओ। एक्केक्का विय चउहा जओ च सद्दो विगप्पेणं । । सिद्धान्तसार संग्रह ३ / १०३ पडुव्व चक्खुस्स तं तयावरणं ।। ९ वित्तिसमं दंसणावरणं । ९ Jain Education International प्रशमरति प्रकरणम् गा. १९. महुलित्तखग्गधारालिहणं । १२ मज्जं व मोहनीयं । १३ आऊ हडिसरिसं । २३ तत्त्वार्थ सूत्र ८ / ३ (सर्वार्थसिद्धि, राजवार्तिक टीका) गोम्मटसार (कर्मकाण्ड) गा. ३ ठिइ बंधो दलस्स ठिइ पएसबंधो परसग्रहणं च । ताण रसो अणुभागो तस्समुदाओ पगइबंधो। । प्रशमरति प्रकरणम् गा. ३०. पड पडिहार सिमज्जाहलि चित्त कुलाल भंडयारीणं । जह एसिं भावा तह वि य कम्मा मुणेयव्वा ।। पंचसंग्रह ३/४४ पंच संग्रह ४३२ गोम्मटसार (कर्म काण्ड) गा. २१ For Private & Personal Use Only जैन साधना का स्वरूप और उसमें ध्यान का महत्त्व www.jainelibrary.org
SR No.002078
Book TitleJain Sadhna Paddhati me Dhyana yoga
Original Sutra AuthorN/A
AuthorPriyadarshanshreeji
PublisherRatna Jain Pustakalaya
Publication Year1991
Total Pages650
LanguageHindi
ClassificationBook_Devnagari, Dhyan, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy