SearchBrowseAboutContactDonate
Page Preview
Page 487
Loading...
Download File
Download File
Page Text
________________ धम्मपण्णत्ती। तं जहा- पुढविकाइया १, आउकाइया २, तेउकाइया ३, वाउकाइया ४, वनस्सइकाइया ५, तसकाइया ६। दसवैकालिक सूत्र ४/३ (सुत्तागमे) ४१. (क) सण्णी असण्णी। पण्णवण्णसुत्ता गा. ६६४ (सुत्तागमे) तसे चेव थावरे चेवा स्थानांगसूत्र २/८० (सुत्तागमे) (ख) समनस्काऽमनस्काः । संसारिणस्त्रसस्थावराः। तत्वार्थसूत्र २/११, १२ ४२. (क) जीवाजीवाभिगमे पृ. ११० (सुत्तागमे) (ख) तत्त्वार्थ सूत्र हिन्दी टीका (पं. सुखलालजी) पृ. ८० ४३. (क) षट्खण्डागम भा. ५ धवला टीका पृ. ७२ (ख) ध्यान शतक गा.५० (ग) योगशास्त्र (हेमचन्द्राचार्य) १०/१० (घ) ज्ञानार्णव ३४/२-३, ६, ११-१२, ९, १, १५-१६ (ङ) सिद्धान्तसार संग्रह ११/५१-५२ स्वामीकार्तिकेयानुप्रेक्षा पृ. ३६७ ४४. (क) कायवाङ्मनः कर्म योगः। स आस्रवः। शुभः पुण्यस्य। अशुभः पापस्य। तत्त्वार्थसूत्र ६/१-४ (ख) आत्मप्रदेशपरिस्पन्दो योगः। यथा सरस्सलिलावाहिद्वारं तदास्रवकारणत्वाद् आस्त्रव इत्याख्यायते तथा योगप्रणालिकया आत्मनः कर्म आस्रवतीति योग............। सर्वार्थसिद्धि (पूज्यपाद)६/१ की वृत्ति (ग) पावपओगा मणवचिकाया कम्मासवं पकुव्वंति। भुनतो दुब्मत्तं वर्णम्मि जह आसवं कुणइ।। __भगवति आराधना (शिवार्य) गा. १८२७ (घ) अनुकम्पा त्रिप्रकारा। धर्मानुकम्पा मिश्रानुकम्पा सर्वानुकम्पा चेति। सच द्वि प्रकारः यतिगृहिगोचरभेदेन। भगवति आराधना भा. २ टी. पृ. ८१४, ११६ (अपराजितसूरि) (ङ) आस्रव....... अपायस्तु। प्रशमरतिप्रकरण (उमास्वाति) गा. २४८ ४५. (क) चत्तारि विकहाओ पण्णत्तं तं जहा - इत्थिकहा भत्त कहा देस कहा राय कहा। इत्थिकहा चउव्विहा पण्णत्ता, तं जहा- इत्थीणं जाइ कहा, इत्थीणं ४२६ जैन साधना का स्वरूप और उसमें ध्यान का महत्त्व Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002078
Book TitleJain Sadhna Paddhati me Dhyana yoga
Original Sutra AuthorN/A
AuthorPriyadarshanshreeji
PublisherRatna Jain Pustakalaya
Publication Year1991
Total Pages650
LanguageHindi
ClassificationBook_Devnagari, Dhyan, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy