SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ मिच्छादसणणाणचरित्तं चइडण णिखसेसेण। सम्मत्तणाणचरणं जो भावइ सो पडिक्कमणं।। उत्तमअट्ठ आदा तम्हि ठिदा हणदि मुणिवरा कम्म। तम्हा दु झाणमेव हि उत्तमअट्ठस्स पडिक्कमणं।। नियमसार (कुंदकुंदाचार्य) ५/८९-९२ (ख) पंचास्तिकाय (कुंदकुंदाचार्य) गा. १४२-१४५ २०१ (क) मुक्त्वा परत्र परबुद्धिमहर्षिय च संसार दुःखजननी जननाद्विमुक्तः। ज्योतिर्मयं सुखमुपैति परात्मनिष्ठस्तन्मार्गमेतदधिगम्य समाधितंत्रम्।। समाधि तंत्र (पूज्यपाद) मा. १०५ (ख) योग्योपादानयोगेन हषदः स्वर्णता मता। द्रव्यादिस्वादिसंपत्तावात्मनोऽप्यात्मता मता।। इष्टोपदेश (पूज्यपाद) गा. २ २०२ जोगो सव्वो वि धम्म वावारो। योगविंशिका (हरिभद्र) गा.१ २०३ (क) इहैवेच्छादियोगानां, स्वरूपमभिधीयते। . सामर्थ्ययोगोऽवाच्योऽस्ति, सर्वज्ञत्वादि साधनम्।। ___योगदृष्टि समुच्चय (हरिभद्र) गा. २-८ (ख) अध्यात्म भावना ध्यानं समता वृत्तिसंक्षयः। मोक्षेण योजनाद्योग एष श्रेष्ठो यथोत्तरम्।। योगबिन्दु (हरिभद्र) गा. ३१ २०४ "पिंडं पदं तथा रूपं रूपातीतं चतुष्टयम्।। यो वा सम्यग् विजानाति सुगुरुः परिकीर्तितः।। "पिड कुंडलिनी शक्तिः पदं हंसः प्रकीर्तितः। रूपं बिंदुरिति ज्ञेयं रूपातीतं निरंजनम्"।। नवचक्रेश्वरतंत्र उद्धृत, जैन योग (मुनि नथमल) पृ. प्रस्तुति २०५ "भावेज्ज अवस्थतियं, पिंडत्थ पयत्थ रूवरहियत्तं। छउमत्थ केवलित्तं सिद्धत्थं चेव तस्सत्थो।। . चैत्यवन्दन भाष्य, उद्धृत, जैन योग (मुनि नथमल) पृ. प्रस्तुति २०६ (क) तत्राऽऽदौ पिण्डसिध्यर्थं निर्मलीकरणाय च। मारुती तैजसीमाप्यां विदध्याद्धारणां क्रमात्।। तत्त्वानुशासन (राम सेनाचार्य) गा. १८३ ३५४ जैन साधना का स्वरूप और उसमें ध्यान का महत्त्व Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002078
Book TitleJain Sadhna Paddhati me Dhyana yoga
Original Sutra AuthorN/A
AuthorPriyadarshanshreeji
PublisherRatna Jain Pustakalaya
Publication Year1991
Total Pages650
LanguageHindi
ClassificationBook_Devnagari, Dhyan, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy