SearchBrowseAboutContactDonate
Page Preview
Page 708
Loading...
Download File
Download File
Page Text
________________ सामान्य श्रुतधर काल खण्ड २ ] लोकाशाह [ ६८६ तेणं कालेणं तेणं समएणं वाणियग्गामं नयरे होत्था । तस्य णं वाणियग्रामनगरस्स उत्तरपुरच्छिमे दिसीभाए दूतिपलासे णामं उज्जाणे होत्था । तस्स णं दूइपलासे सुहम्मस्स जक्खस्स जक्खाययणे होत्था।" इति श्रीविपाके द्वितीयाध्ययने । तेणं कालेणं तेणं समएणं पुरिमताले णामं णगरे होत्था, जाव पच्छिम दिसी एत्थ णं अम्हेहिं दंसी उज्जाणे, तत्थ अम्हाहि दंसिस्स जक्खाययणे होत्था ।।" इति श्री विपाके तृतीयाध्ययने । तेणं कालेणं तेणं समएणं साहंजरणी णामं रणयरे होत्था। रिद्धिस्थिमिता। तीसे णं साहंजणी बहिया उत्तरपुरच्छिमे दिसीभाए देवरमणे रणामं उज्जाणे होत्था। तत्थ णं आमाहत्थस्स जक्खस्स जक्खाययणे होत्था ।" इति श्री विपाके चतुर्थाध्ययने । __ "तेणं कालेणं तेणं समएणं कोसंबी णाम यरी होत्था, रिद्धिस्थिमिता बाहि चंदोत्तरणा सितभद्दे जक्खे । तत्थ णं कोसंबीणयरीए ।” इति श्री विपाके पंचमाध्ययने। तेणं कालेणं तेणं समएणं महरा गरी भंडीरे उज्जाणे, सुदरिसणे जक्खे ।" इति श्री विपाके षष्ठाध्ययने । "तेणं कालेणं तेणं समएणं पाडलिणाम गगरे वरणसंड उज्जाणे, उंबर जक्खे ।" इति श्रीविपाके सप्तमाध्ययने । ___"तेणं कालेणं तेणं समएणं सोरियपुरं गगरं । सोरियवडसंगउज्जाणं सोरिअ जक्खो।" इति श्री विपाके अष्टमाध्ययने । "तेणं कालेणं तेणं समएणं रोहिए णाम गरे होत्था । रिद्धिस्थिमिता। पुढवीवडीसए उज्जाणे, धरणजक्खो।” इति श्रीविपाके नवमाध्ययने । "तेणं कालेणं तेणं समएणं वद्धमाणपुरं गगरं होत्था, विजयवद्धमाणे उज्जाणे, पुण्णभद्दो जक्खो।" इति श्री विपाके दशमाध्ययने । “तस्स णं हत्थीसासगस्स बहिआ उत्तरपुरच्छिमे दिसीभाए पुप्फकरंडए णामं उज्जाणे होत्था। तत्थ णं करंतवणमीलपियस्स जक्खाययणे होत्था ।" इति श्री विपाकमध्ये, श्रुतस्कन्ध २, अध्ययन १। "तेणं कालेणं तेणं समएणं उसभणगरे थूभकरंडगे उज्जाणे धरणो जक्खो।" इति श्री विपाके प्रथमाध्ययने । सोगंधिया णगरी, नीलासोग उज्जाणे, सुकोसलो जक्खो।" इति श्री विपाक मध्ये । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002074
Book TitleJain Dharma ka Maulik Itihas Part 4
Original Sutra AuthorN/A
AuthorHastimal Maharaj
PublisherJain Itihas Samiti Jaipur
Publication Year1995
Total Pages880
LanguageHindi
ClassificationBook_Devnagari & History
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy