SearchBrowseAboutContactDonate
Page Preview
Page 707
Loading...
Download File
Download File
Page Text
________________ ६८८ ] [ जैन धर्म को मौलिक इतिहास-भाग ४ ___"तए णं मल्ली वि चोक्खं परिवाइयं एवं वयासी-"तुभए णं चोक्खि ! कि मूल धम्मे पण्णत्ते ?" तए णं सा चोविख परिवाइया मल्लिं वि एवं वयासी "अम्हाणं, देवाणुप्पिए ! सोअमूलधम्मे पन्नत्ते । जयाणं अम्हं किचि असुइ भवइ, तए णं उदगेण मट्टियाए जाव अविग्धेणं सिग्धं गच्छामो।" तए णं मल्ली वि चोक्खं परिवायगं एवं वयासी-"चोक्खे! से जहाणामए केइ पुरिसे रुहिरकय वत्थं रुहिरेण चेव धोवेज्जा। अत्थि णं चोक्खी ! तस्स रुहिरकयस्स बत्थस्स रुहिरेण धोवमारणस्स काईसोई?" "णो इण? सम? ।" एवमेव चोक्खी ! तुभएणं पाणाइवाएणं जाव मिच्छादसणसल्लेणं णत्थि काय सोहि ।" इति श्री ज्ञाताधर्मकथांगे, अध्ययन आठमइ । एह पंचावनमु बोल । ५६. छप्पनम् बोल: हवइ छप्पनमु बोल लिखीइ छइ। तथा श्री सिद्धान्त माहिं घणे ठामइ यक्षनां देहरां दीसइ छइ । तेह माहि केतलाएक लिखीइ छइ-"तेणं कालेणं तेणं समएणं चंपा णाम नगरी होत्था। वण्णो , तीसे चंपाए णगरीए बहिआ उत्तरपुरच्छिमे दिसीभाए पुण्णभद्दे णामं चेइए होत्था, चिरातीए, पुवपुरिस पण्णत्ते, पोराणे, सहिए, वित्तिए णाए, सच्छत्ते, सज्झए सघंटे, सपड़ागाइपड़ागमंडिते, सलोमहत्थए, कयवेयड्ढए, लाउल्लोइयमहिते, गोसीससरसस्त चंदणदद्दर- दिरणपंचगलितले उवचिअवंदणकलसे चंदणघडसुकयतोरणे, पडिदुवार देसभागे, आसत्तोसत्तविउलवट्टवग्धारिअमल्लदामकलावे, पंचविहसरससुरभिमुक्कपुप्फपुंजोवयारकलिते, कालागरुपवरकुंदुरुक्कघूवमघमघंतगंधु आभिरामे, सुगंधवरगंधगंधिए, गंधवट्टिभूते, णडनट्टगजल्लमल्लमट्टिअवेलंबकपवगकहलासकाइक्खकलंबमखतूणइल्लतुंबवीणिप्रभुप्रगमागरुपरिगते , बहुजणणस्स-विसय कित्तीय, बहुजणस्सलंआहस्सआहुणिज्जे, अवणिज्जे, बंदणिज्जे, पूअणिज्जे, सक्कारणिज्जे, संमाणणिज्जे, कल्लाणं, मंगलं, देवयं चेइमं विणएणं पज्जुवासणिज्जे, दिव्वे सवेश्वोव्वोवाए अणि हिरवा डिहेरे आगसहस्सभागपडिच्छिए बहुजणो अच्छेइ ।” इति श्री उववाइ उपांगे। "रायगिहे णामं णगरे होत्था, वण्णो , तस्स णं रायगिहस्स णगरस्स बहिआ उत्तरपुरच्छिमे दिसीभाए गुणसिलए चेइए होत्था ।” इति श्री भगवती मध्ये । "तस्स णं उज्जाणस्स बहुमज्झदेसभाए सुरप्पिए णामं जक्खाययणे होत्था, दिव्वे, वण्णो , तत्थ णं बारवतीए णयरीए।" इति श्री ज्ञाताधर्म कथांगे ५ अध्ययने । "तेणं कालेणं तेणं समएणं मियागामे णाम णयरे होत्था, वण्णो , तस्स मियागामस्स मियागामणगरस्स बहिआ उत्तरपुरच्छिमे दिसीभाए चंदपादवे णामं उज्जाणे होत्था, सव्वो अ वण्णओ। तस्म णं सुहम्मस्स जक्खस्स जक्खाययणे होत्था । चिरातीए जहा पुण्णभद्दे ।" इति श्री विपाक प्रथमाध्ययने । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002074
Book TitleJain Dharma ka Maulik Itihas Part 4
Original Sutra AuthorN/A
AuthorHastimal Maharaj
PublisherJain Itihas Samiti Jaipur
Publication Year1995
Total Pages880
LanguageHindi
ClassificationBook_Devnagari & History
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy