SearchBrowseAboutContactDonate
Page Preview
Page 675
Loading...
Download File
Download File
Page Text
________________ ६५६ ] [ जैन धर्म का मौलिक इतिहास-भाग ४ एणइं उद्देसई एहवु कह्य जो सव प्रारण, भूत, जीव, सत्त्व न हरिणवा । ए धर्म सूधउ । एतलइ दयाइं धर्म ते सूधउ । अनइ हिंसाई धर्म ते अशुद्धउ जाणिवउं । एह पहिलू बोल । २. बीजु बोल : हवइ बीजु बोल लिखीइ छइ । तथा सम्यक्त्व अध्ययनइं बीजइ उद्देसइ एहवु का छे के जो श्रमण माहरण हिंसाई धर्म प्ररूपई अनइ वली एह कहइ धर्मनइं काजिइं हिंसा करतां दोष नथी, ते तीर्थकरे अनार्य वचन कह्य। एतलइ एहवा वचनना बोलणहार अनार्य जाणिवा । ते अधिकार लिखीइ छइ :--- "प्रावंती के प्रावंती लोग्रंसि समणा य माहणा य पुढो विवादं वयंति, से दिट्ठच णे, सुग्रं च णे, मयं च णे, विण्णायं च णे, उड्ढं अहो तिरिअदिसासु सव्वतो सुपडिले हिमं च णे, सव्वे पाणा सजे जीवा सव्वे भूआ सव्वे सत्ता हंतव्वा, अज्झावअव्वा, परिघेतव्वा, उद्दवेअव्वा, एत्थं पि जाणह पत्थित्थ दोसो, अरणारियवयणमेनं, तत्थ जे ते आयरिया ते एवं वयासी--सेदुद्दिठं च भे, दुस्सुग्रं च भे, दुमयं च भे, दुविन्नायं च भे। उड्ढं अहं तिरिग्रं दिसासु सव्वतो दुप्पडिलेहिग्रं च भे। जएणं तुम्भे एवं प्राइक्खह, एवं भासह, एवं परूवेह, एवं पण्णवेह-सव्वेपारण सव्वे भूया सव्वे जीवा सव्वे सत्ता हंतव्वा अज्झावेअव्वा परितावेअव्वा, परिघेतव्वा, उद्दवेअव्वा, एत्थवि जागह नत्थित्थ दोसो। प्रणारियवयणमेअं । वयं पुरण एवमाइक्खामो, एवं भासेमो, एवं परूवेमो, एवं पन्नवेमो-सव्वे पारण सव्वे भूपा सव्वे जीवा सव्वे सत्ता ण हंतव्वा, रण अज्झावेअव्वा, रण परिघेतव्वा, रण परियावेअव्वा, रण उद्दवेअव्वा, एत्थं पि जाणह नत्थित्थ दोसो। आरियवयणमेनं पुव्वनिकायसमयं, पत्तिअं । पुच्छिस्सामो हं भे पावाहुवाया कि सायं दुक्खं उदाहु असायं समिता पडिवन्नेया वि एवं बूआ। सव्वेसिं पाणाणं सव्वेसि भूपाणं, सव्वेसिं जीवाणं, सव्वेसिं सत्ताणं अस्सायं अपरिणिव्वाणं महत्भयं दुक्खं त्ति बेमि ।" ३. श्रीजु बोल : ... हवई त्रीजु बोल लिखीइ छइ । तथा जे सम्यक्त्व अध्ययनना बीजा उद्देसा नई धुरि कहिउं छइ-"जे आसवा ते परिसवा" ए आदिई च्यारि बोल तेहनु अर्थ लिखोइ छइ । जे आसवा कहितां जे स्त्री आदिक कर्मबन्ध नां कारण तेह ज वैराग्य नइ प्रारणवइ करी परिसवा कहितां ते निर्जरा ना ठाम थाइ। तथा जे परिसवा ते पासवा-कहितां जे परिश्रवा ते साधु (नइ) निर्जरा ना ठाम ते दुष्ट अध्यवसाइं करी आश्रव -कर्म-बन्ध ना ठाम थाइ। तथा "जे प्रणासवा" कहितां जे अनाधव व्रतविशेष ते शुभ अध्यवसाई करी 'अपरिसवा' कहितां ते निर्जरा ना ठाम थाई । कुडरीक परिइं। तथा 'जे अपरिसवा ते अणासवा' कहितां जे अपरिश्रवा---अविरतिनां ठाम Jaip Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002074
Book TitleJain Dharma ka Maulik Itihas Part 4
Original Sutra AuthorN/A
AuthorHastimal Maharaj
PublisherJain Itihas Samiti Jaipur
Publication Year1995
Total Pages880
LanguageHindi
ClassificationBook_Devnagari & History
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy