SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ - समर्पणम् । । पीपाड-प्राच्या जिनशासनार्कः, शुभोदितो योऽद्य चकास्ति विश्वम् | जिनेशितुः वाणिकरैः सहस्रैः, प्रीणाति यो विश्वजनाश्च जैनान् ॥ (२) येनावयोः बोधप्रदैर्वचोभिः, रत्नत्रयीं चातितरां प्रकाश्य । प्रोन्मीलिते नेत्रयुगे सुदिव्यैः, ज्ञानाञ्जनैः ज्योतिप्रदैः सुधाभैः ॥ यो विश्वबन्धुः भवसिन्धु-सेतुः, __ निमज्जतां चाद्य भवाब्धिपोतः । संसार माया रहितो हुतात्मा, तं हस्तिमल्लाख्य गुरुं नमावः ॥ (४) स्वाध्याय सामायिक शंखनादैः, सद्धर्म क्रान्तिः जनिताद्य येन । श्री हस्तिमल्लाख्य गणाधिपाय, __नमः गजेन्द्राय प्रगाढ़ भक्त्या | (५) जैनेतिहासस्य तिरोहितं यत्, ज्ञानं तदाप्तं भवतः प्रसादात्। समर्पयावः भवतैव दत्ता, कृतीमिमामद्य भवद्भ्य एव ॥ भवच्चरणरेणु चञ्चरीको गजसिंह प्रेमराजौ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002073
Book TitleJain Dharma ka Maulik Itihas Part 3
Original Sutra AuthorN/A
AuthorHastimal Maharaj
PublisherJain Itihas Samiti Jaipur
Publication Year2000
Total Pages934
LanguageHindi
ClassificationBook_Devnagari, History, Story, & Parampara
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy