SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ १३७ का जैनेतर पुराणादि में उल्लेख] भगवान् ऋषभदेव हिमाह्वयं तु यद्वर्ष, नाभेरासोन्महात्मनः । तस्यर्षभोऽभवत्पुत्रो, मरुदेव्यां महाद्युतिः ।। ३७।। ऋषभाद् भरतो जज्ञे, वीरः पुत्रशताग्रजः । सोऽभिषिच्यर्षभः पुत्रं, भरतं पृथिवीपतिः ।।३८॥ [कूर्म पुराण, अध्याय ४०] जरा मृत्यु भयं नास्ति, धर्माधमौयुगादिकम् । नाधर्म मध्यमं तुल्या, हिम देशात्तु नाभितः ॥१०॥ ऋषभो मरुदेव्यां च, ऋषभाद् भरतोऽभवत् । ऋषभोऽदात् श्री पुत्रे, शाल्यग्रामे हरिर्गतः ।।११।। भरताद् भारतं वर्ष, भरतात् सुमतिस्त्वभूत् । [अग्नि पुराण, अध्याय १०] नाभिस्त्वजनयत्पुत्रं, मरुदेव्यां महाद्युतिः । ऋषभं पार्थिव-श्रेष्ठ, सर्व क्षत्रस्य पूर्वजम् ।।५०।। ऋषभाद् भरतो जज्ञे, वीरः पुत्रशताग्रजः ।। सोऽभिषिच्याथ भरतं, पुत्रं प्राव्राज्यमास्थितः ।।५१ ।। हिमाह्वयं दक्षिणं वर्ष, भरताय न्यवेदयत् । तस्माद् भारतं वर्ष, तस्य नाम्ना विदुर्बुधाः ।।५२।। [वायु महापुराण, पूर्वार्ध, अध्याय ३३] नाभिस्त्वजनयत् पुत्रं. मरुदेव्यां महाद्युतिम् ।।५।। ऋषभं पार्थिव श्रेष्ठ, सर्वक्षत्रस्य पूर्वजम् । ऋषभाद भरतो जज्ञे वीरः पुत्रशताग्रजः ।।६।। सोऽभिषिच्यर्षभः पुत्रं, महाप्रावाज्यमास्थितः ।। हिमाह्वयं दक्षिणं वर्ष, तस्य नाम्ना विदुर्बुधा :॥६१।। [ब्रह्माण्डपुराण, पूर्वार्ध, अनुषंगपाद अध्याय १४] "नाभिर्मरुदेव्यां पुत्रमजनयत् ऋषभनामानं तस्य भरतः पुत्रश्च तावदग्रजः तस्य भरतस्य पिता ऋषभः हेमाद्रेर्दक्षिणं वर्ष महद् भारतं नाम शशास।। __ [वाराह पुराण, अध्याय ७४] नाभेनिसर्ग वक्ष्यामि, हिमांकेऽस्मिन्निबोधत । नाभिस्त्वजनयत्पुत्र, मरुदेव्यां महामतिः ।।१६।। ऋषभं पार्थिवश्रेष्ठ, सर्वक्षत्रस्य पूजितम् । ऋषभाद् भरतो जज्ञे, वीरः पुत्रशताग्रजः ।।२०।। सोऽभिषिच्याथ ऋषभो, भरतं पुत्रवत्सलः ।। ज्ञानं वैराग्यमाश्रित्य, जित्वेन्द्रियमहोरगान् ।।२१।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002071
Book TitleJain Dharma ka Maulik Itihas Part 1
Original Sutra AuthorN/A
AuthorHastimal Maharaj
PublisherJain Itihas Samiti Jaipur
Publication Year1999
Total Pages954
LanguageHindi
ClassificationBook_Devnagari, History, Story, Tirthankar, N000, & N999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy