________________
मम स्वदर्शमोद्भूताश्चिरं रोमाञ्चकण्टकाः । नुदन्तां चिरकालीत्थामसद्दर्शनवासनाम् ॥४॥ त्वद्वक्त्रकान्तिज्योत्स्नासु निपीतासु सुधास्विव । मदीथैर्लोचनाम्भोजैः, प्राप्यतां निर्निमेषता ॥५॥ त्वदास्यलासिनी नेत्रे, त्वदुपास्तिकरौ करौ । त्वद्गुणश्रोतृणी श्रोत्रे, भूयास्तां सर्वदा मम ॥६॥ कुण्ठापि यदि सोत्कण्ठा, त्वद्गुणग्रहण प्रति । ममैषा भारती तर्हि, स्वस्त्येतस्यै किमन्यया! ॥७॥ तव प्रेष्योऽस्मि दासोऽस्मि, सेवकोऽस्म्यस्मि किङ्करः। ओमिति प्रतिपद्यस्व, नाथ ! नातः परं ब्रुवे । श्रीहेमचन्द्रप्रभवाद्वीतरागस्तवादितः।। कुमारपालभूपालः, प्राप्नोतु फलमीप्सितम् ॥९॥
॥ इति विंशतितमप्रकाशः ॥ ॥ इति श्रीवीतरागस्तोत्रम् समाप्तम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org