SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ २०६ श्रीज्ञानमञ्जरी [130] अन्योऽन्यपक्षप्रतिपक्षभावाद्, यथा परे मत्सरिणः प्रवादाः। नयानशेषानविशेषमिच्छन्, न पक्षपाती समयस्तथा ते ॥३०॥ __ [स्याद्वा०म०गा०३०] [131] उदधाविव सर्वसिन्धवः, समुदीर्णास्त्वयि नाथ ! दृष्टयः । न च तासु भवान् प्रदृश्यते, प्रविभिन्नासु सरित्स्विवोदधिः ॥॥ [सिद्धसेनीया द्वा० द्वा०१४-५] तथा च सन्मतौ[132] ण य तइओ अत्थि णओ, ण य सम्मत्तं ण तेसु पडिपुत्रं। जेण दुवे एगंता, विभज्जमाणा अणेगंतो ॥१४॥ जह एए तह अण्णे, पत्तेयं दुण्णया गया सव्वे । हंदि हु मूलणयाणं, पण्णवणे वावडा ते वि ॥ १५ ॥ सव्वनयसमूहम्मि वि, णस्थि णओ उभयवायपण्णवओ। मूलणयाण उ आणं, पत्तेय विसेसियं बिति ॥१६॥ [कां०१ गा०१४-१५-१६] [71] तम्हा सव्वे वि णया, मिच्छादिट्ठी सपक्खपडिबद्धा । अण्णोण्णणिस्सिया उण, हवंति सम्मत्तसब्भावा ॥२१॥ इत्यादि ॥२॥ [कां०१ गा०२१] साम्यतां कथयन्नाह नाप्रमाणं प्रमाणं वा, सर्वमप्यविशेषितम् । विशेषितं प्रमाणं स्यादिति सर्वनयज्ञता ॥३॥ नाप्रमाणमिति-सर्वं वाक्यमेकान्तेन अप्रमाणं न, वा-अथवा प्रमाणमपि न, विधिनिषेधोपदेशः । प्रथमं तदेव प्रमाणम् । गुणवृद्धौ ध्यानलीनानां तदेवाप्रमाणम् । यच्चानेषणीयादिकं पूर्वमप्रमाणं तदेव गीतार्थादिषु प्रमाणम् । भगवतीटीकातो ज्ञेयम् । तथापि गाथा१. सर्व० पाठान्तरम् । २. पुण L.D.1. S.M. । ३. तत्रापि A.D.B.2. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002069
Book TitleGyansara Gyanmanjarivrutti
Original Sutra AuthorYashovijay Upadhyay, Devvachak
Author
PublisherVijaybhadra Charitable Trust Bhiladi
Publication Year2008
Total Pages506
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Knowledge
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy