________________
१३९
तत्त्वदृष्ट्यष्टकम् (१९)
रागे दोसे रत्तो, इटाणिडेहिं 'भमसुहं पत्तो । कप्पेइ कप्पणाओ, मज्झेयं अहंपि एयस्स ॥१॥
तदीक्षणं भ्रमप्रकाशः तादृग् एकान्तारोपजं ज्ञानं तु शुभपुद्गलसंयोगे सुखारोपः तदप्राप्तौ अशुभप्राप्तौ दुःखारोपरूपं ज्ञानं भ्रमच्छाया भ्रमस्य शीतलता तत्र भ्रमालव एव रमन्ते । तु-पुनः अभ्रौन्तः-तत्त्वदृष्टिः, यथार्थतत्त्वे स्याद्वादे स्वपरस्वभावदर्शने दृष्टिः (यस्य) तत्त्वज्ञः स्वरूपानुभवरक्तः, अस्यां-भ्रमच्छायायां सुखाशयासुखप्राप्तीच्छया न शेते । किन्तु पूर्वकर्मोदयेन तत्र वर्तमानोऽपि तप्तलोहशिलापादमोचनवत् सशङ्कः ससङ्कोचः च दुःखमेवेदमिति जानन् निर्वेदवानेव भवति । उक्तं च
एए विसया इट्टा, तत्तो विन्फ्रूण मिच्छदिट्ठीणं । विन्नाइयतत्ताणं, दुहमूला दुहफला चेव ॥१॥ जह चम्मकरो चम्मस्स, "गंधं नो णायइ य फले लुद्धो । तह विसयासी जीवा, विसये दुक्खं न जाणंति ॥२॥ सम्मद्दिट्टी जीवो, तत्तरुई आयभावरमणपरो । विसये भुजंतो वि हु, नो रज्जइ नो वि मज्जेइ ॥३॥ अतो बाह्यावलम्बिचेतनावीर्या कार्या च स्वरूपावलम्बिनी ॥२॥ ग्रामारामादि मोहाय, यद् दृष्टं बाह्यया घशा । तत्त्वदृष्टया तदेवान्तीतं वैराग्यसम्पदे ॥३॥
ग्रामारामादि इति–बाह्यया दृशा-बाह्यदृष्ट्या यद् ग्रामारामादि दृष्टं मोहाय भवति-असंयमवृद्धये भवति, तदेव ग्रामादिकं तत्त्वदृष्ट्यास्वपरभेदकृत्रिमाकृत्रिमहन्त्र्या दृशा अन्तर्-आत्मोपयोगमध्ये नीतं
१. कम्म V.2., B.2. । २. भ्रमालुवः सर्वप्रतिषु । ३. अभ्रान्तिः V.2., B.2., S.M. I ४. विनुण S.M., V.2. । ५. गंधि A.D. B.1.2. V.1.2 ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org