________________
तत्त्वार्थसूत्र और उसकी परम्परा : ३०९
द्विविधाः प्रतिसेवनाकुशीलाः कषायकुशीलाश्च । तत्र प्रतिसेवनाकुशीलाः मैर्ग्रन्थं प्रति प्रस्थिता अनियतक्रियाः कथंचिदुत्तरगुणेषु विराधयन्तश्चरन्ति ते प्रतिसेवनाकुशीलाः । येषां तु संयतानां सतां कथंचित्संज्वलनकषाया उदीयन्ते
ते कषायकुशीलाः।-९, ४८ ५. लिङ्ग द्विविधं द्रव्यलिङ्गं भावलिङ्ग च । भावलिङ्ग प्रतीत्य सर्वे पंचनिर्ग्रन्था
भावलिङ्गे भवन्ति द्रव्यलिङ्ग प्रतीत्य भाज्याः ।-९, ४९ कषायकुशीलो द्वयोः परिहारविशुद्धौ सूक्ष्मसाम्पराये च । निर्ग्रन्थस्नातकावेकस्मिन् यथाख्यातसंयमे । श्रुतम्-पुलाकबकुशप्रतिसेवनाकुशीला उत्कृष्टनाभिन्नाक्षरदशपूर्वधराः कषायकुशील-निर्ग्रन्था चतुर्दशपूर्वधरौ । जघन्येन पुलाकस्य श्रुतमाचारवस्तु । बकुशकुशीलनिर्ग्रन्थानां श्रुतमष्टो प्रवचनमातरः । श्रुतापगतः केवलो स्नातक इति । प्रतिसेवना-पञ्चानां मूलगुणानां रात्रिभोजनविरतिषष्ठानां पराभियोगाद्वलात्कारेणान्यतमं प्रतिसेवमानः पुलाको भवति ।-९, ४९
सर्वार्थसिद्धि सम्यग्दर्शनं सम्यग्ज्ञानं सम्यक्चारित्रमिति । एतेषां स्वरूपं लक्षणतो विधान
तश्च पुरस्ताद्विस्तरेण निर्देक्ष्यामः । उद्देशमात्र त्विदमुच्यते । १, १ २. चक्षुषा अनिन्द्रियेण च व्यंजनावग्रहो न भवति । १, १९ ३. काष्ठपुस्तचित्रकर्माक्ष निक्षेपादिषु सोऽमिति स्थाप्यमाना स्थापना ।-१, ५ ४. नैर्ग्रन्थं प्रति प्रस्थिता अखंडितव्रताः शरीरोपकरणविभूषानुवर्तिनोऽविविक्त
परिवारा मोहशबलयुक्ता बकुशाः""। कुशीला द्विविधाः-प्रतिसेवनाकुशीला: कषायकुशीला इति । अविविक्तपरिग्रहाः परिपूर्णोभयाः कथंचिदुत्तरगुणविराधिनः प्रतिसेवनाकुशीलाः। वशीकृतान्यकषायोदयाः संज्वलनमात्रतंत्राः
कषायकुशीलाः ।-९, ४७ । ५. लिङ्ग द्विविधं-द्रव्यलिङ्ग भावलिङ्ग चेति । भावलिङ्ग प्रतीत्य पंच निर्ग्रन्था
लिङ्गिनो भवन्ति । द्रव्यलिङ्गं प्रतीत्य भाज्याः ।-९, ४७ ६. कषायकुशीला द्वयोः संयमयोः परिहारविशुद्धिसूक्ष्मसम्पराययोः पूर्वयोश्च ।
निर्गन्थस्नातका एकस्मिन्नेव यथाख्यातसंयमेसन्ति। श्रुतं-पुलाकबकुशप्रतिसेवनाकुशीला उत्कर्षेणाभिन्नाक्षरदशपूर्वधराः। कषायकुशीला निर्ग्रन्थाश्चतुर्दशपूर्वघराः । जघन्येन पुलाकस्य श्रुतमाचारवस्तु । बकुशकुशीलनिग्रन्थानां श्रुतमष्टो प्रवचनमातरः । स्नातका अपगतश्रुताः केवलिनः। प्रतिसेवना-पञ्चानां मूलगुणानां रात्रिभोजनवर्जनस्य च पराभियोगालाद बदन्यतमं प्रतिसेवमानः 'पुलाको भवति ।--९,४७ विशेष उदाहरणों के लिए देखो डा० जगदीशचन्द्र जी शास्त्री के लेख ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org