SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ के नाश्जितानि नयनानि मृगाङ्गनानां कोऽलङ्करोति रुचिराङ्गहान् मयूरान् । कश्चोत्पलेषु दलसंनिचयं करोति, को वा दधीत विनयं कुलजेषु पुस्सु ॥५२॥ पदे पदे निधानानि, योजने रसकू पिका। भाग्यहीना न पश्यन्ति, बहुरत्ना वसुन्धरा ॥५३॥ मृग-मीन-सज्जनानां तृण-जल-संतोषविहितवृत्तीनाम् । लुब्धक-धीवर-पिशुनाः निष्कारणवैरिणो जगति ॥५४॥ लज्जा कुलोद्योतकरी, लज्जा सौभाग्यकारिणी। लजा धर्मतरोर्मूलं, लजाऽज्ञा पापकर्मणि ॥५५॥ स्वच्छो मणिः समनुरज्यत एव तावदस्वच्छ मेतदपि वस्त्रमुपायरक्तम् । को नाम वत्सरशतैरपि दुर्विदग्धमङ्गारमेनमनुरश्जयितुं समर्थः ॥५६॥ मृगाणां वागुरा बन्धो नेभानां भारशृंखला। आशाऽपि बन्धो मूढानां भोगाः सन्तोऽपि नो सताम् ॥१७॥ ताम्बूलं सूक्ष्मवस्त्राणि, स्त्रीकथेन्द्रियपोषणम् । दिवा निद्रा सदा क्रोधो, यतीनां पतनानि षट् ॥५८॥ • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • ૨૦૯ સુભાષિતો Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002064
Book TitlePethadkumar Charitra
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherShrutgyan Prasarak Sabha
Publication Year2008
Total Pages252
LanguageGujarati
ClassificationBook_Gujarati & Story
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy