SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ जिणदेवो जिणभत्तो, राया मंती व सावओ बलवं । साइसओ आयरिओ, पंचुज्जोआ इमे हुति ॥४४॥ च । वपुर्वचन - वस्त्राणि, विद्या विभव एव वकारै: पञ्चभिर्हीींनो, नरो नार्हति गौरवम् ॥ ४५ ॥ कर्दमायते । पातकावा मकालुष्यो, व्यापारः पुण्डरीकायते तत्र, प्रजारश्चनतो यशः 118811 अग्निर्विप्रो यमो राजा, समुद्र उदरं गृहम् । सप्तैतानि न पूर्यन्ते, पूर्यमाणानि नित्यशः ॥४७॥ पशुनाऽपि गृह्यते, वहन्त्युदीरिताः । अनुक्तमप्यूहति पण्डितो जनः, परेङ्गितज्ञानफला हि बुद्धयः 118011 उदीरितोऽथः हयाश्च परमाणवः । काष्ठादीनां जिनावासे, यावन्तः तावन्ति वर्ष लक्षाणि, तत्कर्त्ता स्वर्गभाग् भवेत् ॥ ४९ ॥ नागाश्च गेयं नाटयं रमा रामा, भूषा भक्तं पय: सिता । धत्ते ऽनवसरे सर्व, प्रीतिवीरुधि पशुताम् ॥५०॥ प्रस्तावे भाषितं वाक्यं, प्रस्तावे शस्त्रमङ्गिनाम् । प्रस्तावे वृष्टिरल्पाऽपि भवेत् कोटिफलप्रदा ॥५१॥ પેથડકુમાર ચરિત્ર Jain Education International For Private & Personal Use Only २०८ www.jainelibrary.org
SR No.002064
Book TitlePethadkumar Charitra
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherShrutgyan Prasarak Sabha
Publication Year2008
Total Pages252
LanguageGujarati
ClassificationBook_Gujarati & Story
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy