SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ सीमा खानिषु वज्रखानिरगदङ्कारेषु धन्वन्तरिः कर्णस्त्यागिषु देवतासु कमला दीपोत्सवः पर्वसु । ओंकारः सकलाक्षरेषु गुरुषु व्योम स्थिरेषु स्थिरा, श्रीरामो नयतत्परेषु परमं ब्रह्म व्रतेषु व्रतम् ॥५९॥ निर्दयत्वमहङ्कारस्तृष्णाक के शभाषणम् । नीचपात्रप्रियत्वं च पञ्च श्रीसहचारिणः ॥६०॥ मिष्टा रागेषु वै राटी मिष्टा हारिर्दुरोदरे । मिष्टं रोषणकं स्नेहे मिष्टा मारिर्विरोधिनि ॥ ६१ ॥ आज्ञाभङ्गो नरेन्द्राणां वृत्तिच्छे दो द्विजन्मनाम् । पृथक् शय्या च नारीणामशस्त्रवध उच्यते ॥ ६२॥ जूएण जुव्वणेण य दासीसंगेण धुत्तमित्तेण । उब्भेउ अंगुलिं सो अवसाणे जो न हु विगुत्तो ॥ ६३॥ चौराणां धार्मिकाणां च वैरिणां प्राप्तवैरिणाम् । परस्त्रीपार्श्वगानां च, विस्तरः स्वार्थघातकः ॥ ६४ ॥ चौरेष्वङ् कु रिता समुत्सृतदला वैश्येषु वेश्याजने सम्यक् पल्लविता गता जरठतां द्यूतप्रियेषु द्रुतम् । वार्ताजीविषु पुष्पिताऽथ कथकालापेषु सच्छायता मेत्याsसत्यलता समुद्रतफलाभोगा नियोगिष्वभूत् ॥ ६५॥ પેડફમાર ચરિત્ર Jain Education International For Private & Personal Use Only ૨૧૯ www.jainelibrary.org
SR No.002064
Book TitlePethadkumar Charitra
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherShrutgyan Prasarak Sabha
Publication Year2008
Total Pages252
LanguageGujarati
ClassificationBook_Gujarati & Story
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy