________________
સ્વરૂપ ગ્રહો સ્વયં સ્વયંતણાં, તો થાય મન પ્રસન્ન રે; બૃહદ% મુનિ ઉચ્ચરઈ, સુણો ધર્મ રાજનું ૨. ૧૩-૨૨
(नपाण्यान)
५. निशम्य दमयन्तत्करणं परिदेवितम्
५७-२२
यथोक्तं चक्रिहे देवा: सामर्थ्य लिङ्गजधारणे ५७-२३
એ પ્રમાણે સર્વ દેવતાઓએ દમયંતીનો કરુણાયુક્ત વિલાપ સાંભળી શાસ્ત્રમાં કહેલાં પોતાનાં ચિહ્ન પોતાને વિશે ધારણ કર્યા.'
(भाषांतर) દીનવાણી સુણી દેવ, થયા મન રળિયાત રે, શાસ્ત્રમાં જિ વિધ કહ્યાં તેવાં રૂપ ધરાઈ તત્કાળ રે. ૧૩-૨૩
(नाण्यान) प्रत्यक्षदर्शन यज्ञे गतिं चानुत्तमां शुभाम् । नैषधाय ददौ शक्रः प्रीयमाण: शचीपति: ॥
५७-३५ अग्निरात्मभवं प्रादाद् यत्र वार-छति नैषधः । लोकानात्मप्रभाश्चैव ददौ तस्मै हुताशनः ॥
५७-३६ यमस्त्वन्नरसं प्रादाद् धर्मे च परमा स्थितिम् । अयांपतिरयां भावं यत्र वार-छति नषध: ।।
५७-३७ स्रजश्चोत्तमगन्धाढ्या सर्वे च मिथुन ददुः । वरानेव प्रदायास्य देवास्ते त्रिदिवं गताः ॥
५७-३८ पार्थिवाश्चानुभूयास्य विवाहं विस्मयान्विताः । दमयन्ताश्च मुदिताः प्रतिजग्मुर्यथागतम् ॥
५७-३९ गतेषु पार्थिवेन्द्रेषु भीम: प्रीतो महामनाः । विवाहं कारयामास दमयन्त्या नलस्य च ॥
५७-४० उष्य तत्र यथाकाम नैषवो द्विपदां वरः । भीमेन समनुज्ञातो जगाम नगरं स्वकम् ॥
५७-४१ अवाप्य नारीरत्नं तु पुण्यश्लोकोऽपि पार्थिवः । रेमे सह तया राजन् शच्येव वलवृत्रहा ॥
५७-४२ अतीव मुदितो राजा भ्राजमानोऽशुमानिव । अरग्-जयत् प्रजा वीरो धर्मेण परिपालयन् ॥ ५७-४३
૧૯૬ સાહિત્યદર્શન
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org