________________
(80)
શ્રી નરચંદ્ર જેન ન્યાતા ભાગ ૧ લા.
નક્ષત્ર મુકીને નક્ષત્ર મળે તે રાજયાગ જાણવા, એનુ ઉદાહરણ યંત્રથી જાણવું. આ યોગમાં જેને જન્મ થાય તે માસને રાજવૈભત્ર જેટલુ સુખ મળે. ॥ ૧૨
અથ શ્રી રાજયોગ યંત્ર,
નાથા તથા વાર. ૧૫ ३ २
क्षेत्र
७ ર २.. भ. 123. 2. भरणा भृ. पुण्य. पु. । यि अनु. प्र. पा. ध. उ. मा.
अथ श्री त्रिगंडांत योग विचार. गंडांतः त्रिविधः त्याज्यौ । नक्षत्र तिथी लभतः ॥ नव पंच चतुर्थ्यां । देकार्द्ध घटिकामता ॥१३॥ गंडांत त्रतियां | अमावास्या भौमवासरे ॥ योजातः स्त्री विनाशायः । सभवेविष पुरुष ||१४|| शन्यश्लेषाद्वितियाभिः । सप्तमि भौम वारुणी ॥ कृतिका द्वादशि सूर्ये । अपत्य विष संज्ञकः ||१५|| इलात्मज सूर्य सुतो दिनाधिपा |
भद्रा तिथी वारुणमामि सर्पभं ॥ यस्यां प्रसुति भवति काले । विषांग नाशा परिवर्जनिया गंडांतेषु ये जाता । नरनारी तुरंगमा || स्वगृहे नैव तिष्टति । यदि तिष्टंति दुखदा ॥१७॥ यतो न जिवति नरो । मातुरपत्योः भवेत्सकुलहंता ।। यदि जिवति गंडांते । बहु गज तुरंगो भवेदभुपः||१८||
Jain Education International
For Private & Personal Use Only
॥१६॥
www.jainelibrary.org