________________
અથ શ્રી ષ વર્ગ શુદ્ધિ વિચાર. (૧૭૭ ) भुज जलधिवह्नि संख्यैः३४२सिंह कन्याःकुलोक दहनैश्वः। ३३१ अंभःपलैस्फरे तेगौर्जरमाने न विख्याताः ॥३॥ उत्क्रमितो विज्ञेयं कुलादि षटकं प्रमाण तस्त्वेवं । षद्या भक्त पलांकालव्धे नाम्यौ भवंत्यत्र ॥३५॥ मंगलकविबुध चंद्रादित्येंदुज शुक्र भौमधिषणानां । . शनियम देव गुरूणा क्रमेणगेहानि मेषाद्या ॥३६॥ लमस्यार्द्ध होराद्धाभ्यां भक्तात्पलाकतो लब्धैः । . होराके षष्टि हते शेषे द्वि हृतेतु विपलानि.. ॥३७॥ रवि चंद्रो विषमांके राशौ भवतः समे च चंद्र रवि । होराधिपति सवलौ राशिपतेः सर्वदा ख्यातौ ॥३८॥ अधवह्नि हते राशौ लब्धे द्वेषकाणो माहुराचार्याः । तच्छेषे षष्टि हृते वह्नि हृते लब्धैतौ वर्णाः · · · ॥३९॥ क्रमतस्तेषा मीशा आदिमपंच मनवःनाघास्त्रु। .. होराधिपते बलवत्तरानि मान्सूरयः प्रोच्युः ॥४०॥ राशि पलांके नदैर्भक्ते लब्धं नवांशकस्य स्यात् । पष्टिने घौ शेषे नंद हृते चांस विपलानि ॥४१॥ अथ शेषं पुनरिक्षम भागाः कुजः १ . शुक्र २ सौम्य ३ चंद्र मांस ४ रवि ५॥ . बुध ६ कविं ७ कुज ८ गुरुव ९ शनि १० । शनि ११ गुरुखो १२ घिपास्तेषां
॥४२॥ मेषाद्याथ सिंहाद्या चापाद्या ४ राशयः क्रमेण स्युः । चत्वारः २ छगमकर तुला कुलीराद्याः ॥४३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org