________________
( १७८) श्री नस्य याति५ भाग २ २. पूर्वेभ्य इमे फलदा भवंति लग्ने अधिकाधिक नृणं । नामा नयने जन्म निकिल बलवंतः स्युरिमाएव ॥४४॥ द्वादश भक्त फलांकालब्धं सद्धादशांशको भवति । षष्टिने रवि भक्ते लब्धं कघयंति न द्वर्णा ॥१५॥ अभिमतिराशिपतिः प्राग्वद्गएय। इति द्वादशांशकाधीशाः कुज १ कवि २ ॥४६॥ बुध ३ विधु ४ रवि ५ बुध ६ कवि ७ कुज ८। गुरु ९ मंद १० शनि ११ गुरुख १२ ॥४७॥ आदिमवर्गेशेभ्यो बहु फलदा द्वादशांशकाधीशाः। कैरवपतिस्तु फलदो विशेषतो द्वादशांशकस्थः ॥४८॥ अथ सून्यवह्नि ३० भक्ते त्रिंशांशलब्धितो विदुर । राशौ रवि रसैहतेऽथ शेषे त्रिंशद्भक्ततु वर्णाः स्युः ॥४९॥ पंचे५षु वसुट हये७द्रिये५ भागे कुज मंद जीव बुध शुक्राः। विषमेषु पुनव्य॑त्यू यतस्तत्रतत्पतयः
॥५०॥ पूर्वतमपंच वाधिपेभ्यएतेबलाधि ज्ञेयाः।। सागरचंद्रेणैषामाख्याता भाग संज्ञेति ॥५१॥ षड्वर्ग शुद्धिं रेषागवेषणीयासुधीभिरादरतः । पृच्छा लमे जन्मनि विवाह दीक्षां प्रतिष्टादौ ॥५२॥
ભાવાર્થ –ઉપર કહેલા કલેક પ્રમાણે પ વર્ગ શુદ્ધિ પંડિતએ કહી છે. તે પ્રશ્ન લગ્નમાં, જમ લગ્નમાં, વિવાહમાં, દિક્ષામાં, દેવ પ્રતિષ્ઠામાં તથા ગ્રહ વાસ્તુમાં વિચારવી, અને જ વર્ગમાં ગ્રહ બળવાન હેય તે જોઈને લગ્ન શુદ્ધિ લેવી. એ જ વર્ગ વિચાર લગ્ન શુદ્ધિને માટે કહે છે. વિશેષ નીચેના વર્ગ યંત્રથી જોવું. ૨-પર છે
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org