________________
( १६८ ) શ્રી નરચંદ્ર જૈન જ્યોતિષ ભાગ ૨ નૈ. अथ श्री यर, स्थिर, द्वी स्वभाव यंत्र.
૧ ४
२
3 }
Jain Education International
७ ૧૦
८
८
૧૧
૧૨
ચર લગ્ન.
स्थिर लग्न.
શ્રી સ્વભાવ.
अथ श्री नवमांशक फल विचार.
इदानीमंशक फलं मेषांशे स्थपितं बिंबं वह्नि दाह । भयावहं वृषांशे मृतये कर्त्ता स्थापकश्च दिन त्रये ॥१॥ मिथुनांश शुभो नित्यं भोगदः सर्व सिद्धिदः । कुमारंतु हरेत्कर्कः कुलनाश मृतु त्रये
॥२॥
विनश्यति ततो देव षडूभिख्दै न संशयः । सिहांसे सोक संतापः कर्तृ स्थापक शिल्पिनां ॥३॥ संजायते पुनः ख्यातो लोकैर्वादैवदेवहि भोगः । सदैव कन्यां सदेव देवश्य जायते
11811
नैवधान्ययुतः कर्त्ता नंदते सुचिरं भुवि । उच्चाटन भवेत्कर्तुबंध श्वेव भवेत्सदाः स्थापकस्य भवेत रस्युस्तुलां शेवच्छरद्वये । वृश्चिकेपि महाकोपं राज पीडा समुद्भवं
For Private & Personal Use Only
11411
||६||
www.jainelibrary.org