________________
અથ શ્રી ગુરુ શુક્રના ઉદય અસ્તને વિચાર,
( १५७ :
બન્ને પક્ષની ૪, ૮, ૯, ૧૨, ૧૫, ૯, ૧૪ એ તીથીએ શુભ કામાં તથા દિક્ષામાં ત્યાગ કરવી. વિશેષ ય ́ત્રમાં જોવાથી માલુમ घडशे ॥ ६५-६८ ॥
અથ શ્રી ઉભય પક્ષ શુભાશુભ તીથી યંત્ર.
3
४
૧૩ ૧૦
Jain Education International
૧૨ ૧૫ ८
१४
For Private & Personal Use Only
कृष्णपक्ष, શુક્લપક્ષે શુભ
अथ श्री गुरु शुक्रना उदय अस्तनो विचार. पूर्वाश्यां उपनो शुक्रो बाल्य भावादि न त्रयं त्याज्याः । पश्चिमायां च दशदिवशस्त्याज्याः || पूर्वश्यामस्त्यभिलाषी शुवर्द्धिकभाचात्यक्ष परित्याज्यः । पश्चिमायां च दिन पंचक त्याज्याः || गुरु पुनरुदयेस्तमने च पूर्व पश्चिमेः पक्षंत्याज्याः । आन्ये पुनरुदयास्तमने च पुरः प्रतीच्यौरपि ॥ गुरु शुक्रो दिन सतकं त्यजति प्रस्तावात् स्वोपज्ञं शुक्रः । प्राच्यांद्रयपैसरयमान शुक्रस्यास्तमनं दिवसभुक्तिः ॥ संख्या १ पक्ष च पंचदिवसान् भृगुजः । प्रवृद्ध स्त्रीन् बालकस्तदश चापिपुरः । प्रतीच्योः सर्वत्र सूरि रुदयेऽस्तमने च पक्ष । मनैस्त्वमौ दिवस सप्तक मेव वज्य ॥ ६९ ॥ ग्रहणस्य दिनं तदादिमंदिनंमागामि दिनानि सप्त च । त्यज संक्र मवासुरं पुनः सह पूर्वेण च पश्चिमेन च ॥७०॥
ઉભય પક્ષમાં
अशुभ.
www.jainelibrary.org