________________
v
ianwwwwwww
અથ શ્રી અષ્ટ વર્ગ ફળ વિચાર.
( १४८ पंचभित्न सौख्यं स्यात् षडभिरर्थग्मो भवेत् ।। सप्तभिः परमानंदश्वाष्टभिः सर्व कामकाः ॥५३॥ अथञ्च च वुरेख मध्यफलंहिने हीनंततोधिकं । श्रेष्टं विफलं गोचर गणितं त्वष्टकवर्गे विनिर्दिष्टं ॥५४॥ अथससर्वासामीलनेफलं शशसप्तादशभिस्त्राष्टादशभिर्द्ध न क्षयः प्रोक्त कुमतिर्वाधव पीडा भवेत्थैको
न विंशत्या ॥५५॥ विशंतिभिर्व्ययकलहो हदिदुषं भवतिचैकविशत्यादा। विंशतिभिर्दैन्या पराभवोमफल कर्मकता ॥५६॥ नूनं त्रिवर्गहानिर्भवेन्नराणां आधिक विंशत्या द्रव्य । क्षयस्वकस्मादेषाभिश्चतुरधिकविंशत्या ॥५७॥ करत लगत मपितु धनं नश्यतिनृणांतुपंच विंशत्या । षद विंशत्या क्लेशासमतास्यात्सप्त विंशत्या ॥५॥ अष्टाधिक विंशत्याद्रव्या गमनं तथा सुखं भवति । एको न विंशति भिलेकिषु नर स्त्रुज्यतामेति ॥५९॥ मानं सुकृता व्याप्ति स्त्रिं सत्यानास्तिकोपि संदेहः । द्रव्य सुकृतं सौरव्यं नृणामेकाधिकाभिरिमकाभः॥६०॥ रेखाधिक्यं शस्तं सून्याधिक्यं तथा धमं कथितं ।। एतत्सयोगस्युः षट् पंचाशप्तथै निशास्त्रमतां ॥१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org